________________
५९५
६ पष्ठः काण्डः । 'वेंग तन्तुसन्ताने' ऊयते स्म उतम्, "यजादिवचेः किलि" ॥४।१।७९ ॥ इति य्वृत् ।। १॥ प्रोयते स्म प्रोतम्, तत्र ॥ २ ॥
स्यूतमूलमुतं च तन्तुसन्तते ॥ १२३ ॥ सीव्यते स्म स्यूतम्, "अनुनासिके च छ्वः शूट" ।।४।१।१०८ ॥ इत्यूत्वम् ॥१॥ 'ऊयैङ् तन्तुसन्ताने' ऊयते स्म ऊतम् , “य्वोः प्वयव्यञ्जने-" ॥४१४१२१॥ इति यलोपः ॥ २॥ वेंग तन्तुसन्ताने' इत्यस्य य्वृति उतम् ॥३॥ तन्तुभिः सन्ततं विस्तृतम्, तत्र ॥ ४ ॥ १२३ ॥
पाटितं दारितं भिन्ने पाट्यते स्म पाटितम् ॥ १।। दार्यते स्म दारितम् ॥ २ ॥ भिद्यते स्म भिन्नं तत्र ॥ ३ ॥
विदरः स्फुटनं मिदा। विदरणं विदरः ॥ १ ॥ स्फुट्यते स्फुटनम्, कुटादित्वाद् गुणाभावः ॥ २ ॥ भेदन भिदा "भिदादयः ॥ ५। ३ । १०८ ॥ इत्यङ्, भिदपि ॥ ३ ॥
अङ्गीकृतं प्रतिज्ञातमूरीकृतोरुरीकृते ॥ १२४ ॥ संश्रुतमभ्युपगतमुररीकृतमाश्रुतम् ।
संगीर्ण प्रतिश्रुतं च अनङ्गमङ्गं क्रियते स्म अङ्गीकृतम, कक्षीकृत-स्वीकृते अपि ॥ १ ॥ प्रतिज्ञायते स्म प्रतिज्ञातम् ॥ २॥ ऊरीक्रियते स्म ऊरीकृतम् ।। ३ ॥ एवं उरुरीकृतम् ।। ४ । उररीकृतम् ऊयादीनां त्रयाणां "ऊर्याद्यनुकरण-" ।। ३।१।२॥ इति गतिसंज्ञायां "गतिवन्यस्तत्पुरुषः" ॥ ३१॥ ४२ ॥ इति समासः॥ ५ ॥ १२४ ॥ संश्रूयते स्म संश्रुतम् ॥ ६ ॥ अभ्युपगम्यते स्म अभ्युपगतम् ।। ७ ॥ आश्रूयते स्म आश्रुतम ॥८॥ संगीर्यते स्म संगीणम् ॥ ९॥ प्रतिश्रूयते स्म प्रतिश्रुतम् ॥ १० ॥
छिन्ने लूनं छितं दितम् ॥ १२५ ॥
छेदितं खण्डितं वृणं कृत्तं - छिद्यते स्म छिन्नं तत्र ॥ १॥ लूयते लूनं ल्वादित्वात् क्तस्य नत्वम् ॥ २ ॥ छायते छितम्, “छाशोर्वा" |४|४|१२॥ इति इत्वम्, छातमपि ॥ ३ ॥ 'दों छदने' दीयते दितम् , “दोसोमास्थ." ॥ ४ । ४ । ११ ॥ इतीत्वम् ॥ ४ ॥ १२५ ॥ 'छेदण द्वैधीकरणे' छेद्यते छदितम् ॥ ५ ॥ खण्ज्यते खण्डितम् ॥६॥ वृदच्यते वृक्णम् “सूय