________________
५९४
आभिधानचिन्तामणौ- .. . संयोजित उपाहिते। संयोज्यते स्म संयोजितः ॥ १॥ उपाधीयते स्म उपाहिलस्तत्र ॥ २ ॥
पके परिणतं पच्यते स्म पक्वम्, "शुषिपचो मकवम्" ॥ ४।२। ७८ ॥ इति साधुः, तत्र ॥१॥ परिणमते स्म परिणतम् ॥ २ ॥
पाके क्षीराज्यहविषां शृतम् ॥ १२१ ॥ श्रायते स्म Vत क्षीरादिः “ श्रः शृतं हविःक्षारे " ॥ ४ ११०॥ इति साधुः, श्राप्यते वा "श्रपेः प्रयोक्त्रैक्ये' ॥ ४ ॥ १।१०१॥ इति साधुः ॥१॥१२१॥
निष्पक्कं कथिते निःशेषेण पक्कं निष्पकम् ॥ १॥ क्वथ्यते स्म क्वथितम्, तत्र ॥ २ ॥
प्लुष्टपुष्टदग्धोषिताः समाः । प्लुष्यते प्लुष्टः ॥१॥ पुष्यते पुष्टः ॥ २॥ दह्यते दग्धः ॥ ३ ॥ उष्यते उषितः, उर्मतान्तरेण अत्रेट् ॥ ४ ॥
तनूकृते त्वष्टतष्टौ अतनुस्तनुः क्रियते स्म तनूकृतस्तत्र ॥ १॥ त्वक्ष्यते स्म त्वष्टः ॥२॥ तक्ष्यते स्म तष्टः ॥ ३ ॥
विद्धे छिद्रितवेधितौ ॥ १२२ ॥ 'व्यधंच ताडने' विध्यते स्म विद्धस्तत्र "ज्याव्यधः क्ङिति" ॥ ४।। ८१ ॥ इति वृत् ॥१॥ छिद्रयते स्म छिद्रितः, छिद्रं संजातमस्य वा ॥ २ ॥ 'विधत् विधाने' इत्यस्य ण्यन्तस्य के वेधितः ॥ ३ ॥ १२२ ।।
सिद्धे निवृत्तनिष्पन्नौ सिध्यति स्म सिद्धम्, तत्र ॥ १॥ निवर्तते स्म निवृत्तम् ॥ २ ॥ निष्पद्यते स्म निष्पन्नः ॥ ३ ॥
विलीने द्रुतविद्रुतौ । विलोयते स्म विलीनस्तत्र सूयत्यादित्वात् तस्य नत्वम् ।। १ ॥ द्रवति स्म द्वतः ॥ २ ॥ एवं विद्रुतः ॥ ३ ॥
उतं प्रोते