________________
६ षष्ठः काण्डः।
५८५
अभ्यन्तरमन्तरालं विचाले अभ्यधिकमन्तरमभ्यन्तरम् ॥ १॥ अन्तरमलखालाति वा अन्तरालम् ॥२॥ "विक्ते विचालम्, “चात्वाल-" ॥ (उणा-४८०) ॥ इत्याले निपात्यते, विचलन्ति अत्रेति वा, तत्र ॥ ३ ॥
मध्यमन्तरे ॥ ९६ ॥ 'मव बन्धने' मन्यते मध्यम्, "शिक्यास्याढ्य- ॥ (उणा-३६४ ) ॥ इति ये निपात्यते ॥१॥ अनित्यन्तरं पुंक्लीबलिङ्गः “अनिकाभ्यां तरः" ॥ ( उणा४३७)॥ तत्र ॥२॥१६॥
तुल्यः समानः सदृक्षः सरूपः सदृशः समः ।
साधारणसधर्माणौ सवर्णः सन्निभः सदृक् ॥ ९७ ॥ तुलया सम्मितः तुल्यः सदृगुपचारात्, "हृद्यपद्य-" ॥ ११॥११॥ इति ये साधुः ॥ १॥ समानं तुल्यं मानमस्य समानः ॥ २ ॥ समान इव दृश्यते सदृक्षः, सदृशः, सदृक् “त्यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक्सको च" ॥५।१। १५२ ॥ इति सक, टक्, क्विप् च प्रत्ययाः, "दृग्दृशक्षे" ॥ ३।२। १५१ ॥ इति समानस्य सादेशः॥३॥ ४ ॥ ५॥ समान रूपमस्य सरूपः ॥ ६॥ समति समः ॥ ७॥ समानमाधारणमस्य साधारणः ॥ ८॥ समानो धर्मोऽस्य सधर्मा "द्विपदाद् धर्मादन्' ॥७॥३॥ १४१॥ इति समासान्त:, "समानस्य धर्मादिषु" ॥३॥ २११४९ ॥ इति सादेशः ॥९॥ समानो वर्णोऽस्य सवर्णः ॥१०॥ संनिभाति संनिभः ॥ ११ ॥१७॥
स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।
भूतरूपोपमाः काशः संनीप्रप्रतितः परः ॥ ९८ ॥ प्रख्याति प्रख्यः, यथा-'चन्द्रप्रख्यं मुखम्' इत्यादि ॥१॥ प्रकरणं प्रकारः ॥२॥ प्रीतमीत प्रतिमः ॥ ३ ॥ नियतं भाति निभः॥ ४ ॥ भवति स्म भूतः ॥५॥ रूपयति रूपम् ॥ ६ ॥ उपमीयतेऽनया उपमा ॥ ७ ॥ समादिभ्यः परः काशः, संकाशते संकाशः, यथा-काशसंकाशा:केशाः ॥८॥ नितरां काशते नीकाशः, "घञ्युपसर्गस्यः" ॥ ३२।८६ ॥ इति दीर्घः ॥९॥ एवं प्रकाशः ॥१०॥ प्रतिकाशः ॥ ११ ॥ चन्द्रेण प्रख्य इत्यादि तु व्यस्तं न भवति, समास एवोत्तरपदत्वस्य रूढेः ॥ ९८॥ ... औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।