________________
५८
पूर्णिमा पौर्णमासी
।। ६ । ४ । २१ ।
""
पूरणं पूर्ण, पूर्णेन निर्वृत्ता पूर्णिमा “ भावादिमः इतीमः । केचित्तु, पूरणं पूर्णिः, पूर्णि मिमीते पूर्णिमेत्याहुः ॥ १ ॥ पूर्णो मान्द्रो ऽस्त्यस्यां पौर्णमासी “ पूर्णमासो ऽण् ॥ ७ । २ ।। ५५ ॥ इत्यण् । पूर्णमासइयमिति वा “ तस्येदम् ॥ ६ । ३ । १६० ॥ इत्यण् । पूर्णो मासोऽस्यामिति वा, पूर्णमासा युक्तेति वा “ साऽस्य पौर्णमासी ॥ ६ । २ । ९८ ॥ इति सूत्र
""
""
निपातनादण् ॥ २ ॥
अभिधानचिन्तामणौ
सा पौर्णमासी, पूर्णे चन्द्रे, रात्यानन्दं इति का ॥ ( उणा - २१ ) ॥ इत्यादिना कः ॥ १ ॥ ६३ ॥
कलाहीने त्वनुमतिः
सा राका पूर्णे निशाकरे ।। ६३ ॥
66
66
कलया हीने कलाहीने, अनुमन्यते अनुमतिः ॥ १॥ मार्गशीर्ष्याऽऽग्रहायणी ।
(C
""
मृगशीर्षेण चन्द्रयुक्तेन युक्ता पौर्णमासी मार्गशीर्षी प्रयुक्ते ॥। ६ । २ । ६ ॥ इत्यण् ॥ १ ॥ अग्रहायनस्य ॥ २ । ३ । ६४ ॥ इति णत्वे, अग्रहायणमेव प्रज्ञादित्वादणि ङयाम्, मार्गशीर्षादारभ्य वत्सरप्रवृत्तेः ॥ २ ॥
भीणशलिवलि
66
65
चन्द्रयुक्तात्कालं पूर्वपदस्था - " अग्रहायणी:
66
अमाऽमावस्यमावस्या दर्शः सूर्येन्दुसङ्गमः ॥ ६४ ॥ अमावास्याऽमावासी च
अमेति अमावस्याशब्दैकदेशोऽयं भीमवत् । न विद्यते माश्चन्द्रमा अस्यामिति वा पृषोदरादित्वात् ॥ १ ॥ अमा सह वसतोऽस्यां चन्द्रार्कावित्यमावसी औणादिके अप्रत्यये ङी ॥ २ ॥ तथाऽमावस्या arssertsमावास्या ॥ ५ । १ । २१ ॥ इति ध्यणन्तो निपात्यते ॥ ३ ॥ दृश्यते याज्ञिकैर्दर्शः, दृश्यते चन्द्रोऽस्मिन्निति वा विपरीतलक्षणया ॥ ४ ॥ सूर्येन्द्रो ः सङ्गमोऽत्र सूर्येन्दुसङ्गमः ।। ५ ।। ६४ ॥ अमावस्याया विकल्पपक्षे अमावास्या ॥ ६ ॥ अमावस्येव बाहुलकाद्दीर्घत्वे अमावासी॥ ७ ॥
सा नष्टेन्दुः कुहुः कुहूः ।
पृकाहृषि – ” ॥ ( उणा - ७२९ ) ॥ इति
सा अमावास्या नष्ट इन्दुरस्यां नष्टेन्दुः, कुहयते विस्मापयते कुहुः, स्त्रीलिङ्गः उः कित् ॥ १ ॥ तथा कुहूः
नृतिश्वधिरुषिकुहिभ्यः कित् ॥ ( उणा - ८४४ ) ॥ इति ऊ ॥ २ ॥
""
27