________________
६ षष्ठः काण्डः ।
५७३ ७१९) ॥ इत्युः ॥५॥ ऊर्ध्वं श्रयते स्म उच्छ्रितम् ॥६॥ उच्चैरप्रमस्य उदप्रम् ॥७॥
न्यग् नीचं इस्वमन्थरे ।
खर्व कुब्जं वामनं च नियतमञ्चति न्यक् ॥ १॥ निम्नमश्चति नीचम्, नीरस्त्वस्य वा अनादित्वाद अप्रत्यये “प्रायोऽव्ययस्य" || ७।४।६५॥ इत्यन्सस्वरादिलोपः ॥ १॥ हसति हस्वम् ॥३॥ मथ्नाति मन्थरम् "ऋच्छिचटि-" ।। (उणा-३९५) ॥ इत्यरः ॥ ४॥ खर्वति खर्वम् ॥ ५॥ कूयते कुजम् "कुवः कुबकुनी च" ॥ ( उपा-१९९ )। इति साधुः ॥ ६ ॥ वाम ह्रस्वत्वमस्त्यस्य वामनः, अङ्गादित्वानः ॥ ७ ॥
विशालं तु विशङ्कटम् ॥६५॥ पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।
स्फारं वरिष्ठं विस्तीर्ण ततं बहु महद् गुरु ॥ १६ ॥ विस्तृतं विशालम् , विशङ्कटम् "वेर्विस्तृते शालशङ्कटौ" ।। ७।१।१२३॥ इति माधू ॥१॥ २ ॥ ६५ ॥ प्रथते पृथु "रमिप्रथिभ्यामृच रस्य" ॥ ( उणा-७३०) ॥ इत्युः ॥ ३ ॥ इयर्ति उरु "महत्युर् च" ॥ ( उणा-७३७) ॥ इति उः ॥ ४ ॥ पृथुखं लाति पृथुलम् ॥ ५॥ विवहति स व्यूढम् ॥६॥ विस्तृतं विकटम् "कट:"॥ ७॥ १।१२४ ॥ इति कटः ॥ ७ ॥ विपोलति विपुलं ॥ ८॥ बर्हति बृहत् "दुहिबृहि-" ॥ ( उणा-८८४ ) ॥ इति कतृः॥९॥ स्फायते स्फारं "भीवृधि." ॥ ( उणा-३८७ ) ॥ इति रः ॥ १०॥ अतिशयेन उरु वरिष्ठं "प्रियस्थिर-" ॥ ७।४।३८ ॥ इतीष्ठे वरादेशः ॥ ११ ॥ विस्तृणाति स्म विस्तीर्णम् ॥ १२ ॥ तन्यते ततम् ॥ १३ ॥ बहति बहु ॥ १४ ॥ मयते महत् “हिवृहि-" ॥ (उणा-८८४)॥ इति कतृः ॥ १५ ॥ गिरति गुरु ॥ १६ ॥ ६६ ॥
दैर्घ्यमायाम आनाहः दीर्घस्य भावो दैर्घ्यम् ॥१॥ आयतिरायामः ॥२॥ आनत्यतेऽनेन भानाहः ॥३॥ ..' आरोहस्तु समुच्छ्यः ।
उत्सेध उदयोच्छ्यौ आरोहणमारोहः ॥ १॥ समुच्छ्रयणं समुच्छ्रयः "उदः श्रेः" ।। ५। ३ ॥ ५३॥ इति विकल्पेनाल् ।। २ ।। पक्षे घनि उच्छ्रायः ॥ ३ ॥ उत्सेधनमुत्सेधः, पुंक्लीबलिङ्गः ॥ ४ ॥ उदयत्युदयः ।। ५ ।।
परिणाहो विशालता ।। ६७ ॥
७३