________________
५७२
अभिधानचिन्तामणौ
19
क्य जि - " ॥ ( खुणा - ३८८ ) इति कि रः ॥ ५ ॥ भणत्यणुः " मृमृतॄ-". ( उप्पा - ७१६ ) ॥ इत्युः ॥ ६ ॥ तिल्यते तलिनम् “ विपिनाजिना - " ॥ ( उणा- २८४ ) || इति साधुः ॥ ७ ॥ ॥ ६२ ॥ तन्यते तनुः ॥ ८ ॥ क्षुद्यते क्षुद्रम् " ऋज्यजि -” ॥ ( उणा-३८८ ) ॥ इति कि र: ॥ ९ ॥ करोति कृशम् " कृवृभृ - " ॥ ( उणा - ५२८ ) ॥ इति कितू शः, कृश्यति वा ॥ १० ॥
सूक्ष्मं पुनः श्लक्ष्णं च पेलवम् ।
॥
सूच्यते सूक्ष्मम् " रुक्मप्रीष्म - " || ( उणा - ३४६ ) श्लिष्यते श्लक्ष्णम् " भ्रूणतॄणगुणः - " ॥ ( उणा - १८६ ) ॥ पेलति पेलवम् " वडिवटि - " ॥ ( उणा - ५१५ ) ॥ इत्यवः ॥ ३ ॥
इति साधुः ॥ १ ॥
त्रुटौ मात्रालवो लेशः कणः
त्रुटति त्रुटि: "नाम्युपान्त्य " ॥ ( उणा - ६०९ ) ॥ इति किदिः स्त्रीलिङ्गोऽयं तत्र ॥ १ ॥ मीयतेऽल्पत्वान्मात्रा "हुयामा - " ॥ ( उणा - ४५१ ) ॥ इति त्रः ॥ २ ॥ लूबते लवः ॥ ३ ॥ लिश्यते लेशः ॥ ४ ॥ कणति निमीलयति कणः पुंस्त्रीलिङ्गः ॥ ५ ॥
इति साधुः ॥ २ ॥
ह्रस्वं पुनर्लघु ॥ ६३ ॥
ह्रसति ह्रस्वम् “लटिखटि-” ॥ ( उणा - ५०५ ) ॥ इति वः ॥ १ ॥ लङ्कध्यते लघुः “रङ्घिलङ्घि-” ॥ ( उणा - ७४० ) || इत्युर्नलुक् च ॥ ॥ ६३ ॥ अत्यल्पेऽल्पिष्ठमल्पीयः कनियोऽणीय इत्यपि ।
अतिशयेनाल्पमल्पिष्ठम्, अल्पियः "गुणाङ्गाद् इतीष्ठः, ईयसुश्च ॥ १ ॥ २ ॥ “अल्पयूनोः कन् वा” ॥ ७ ॥ ४ ॥ ३३ ॥ इति कनादेशे कनीयः, कनिष्ठमपि ॥३॥ अत्यणु अणीयः ॥ ४ ॥
दीर्घायसमे
ܕܝ
तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ ६४ ॥ प्रांशू च्छ्रितमुदयं च
दृणाति हस्वभावं दीर्घम् “मघाघङ्घा " ॥ ( उणा - ११० ) ॥ इति घे निपात्यते ॥ १ ॥ आयच्छति स्म आयतम् ॥ २ ॥
ताम्यत्यनेन तुङ्गम् “ कमितमि " || ( उणा - १०७ ) ॥ इति डिदुङ्गः ॥ १ ॥ उदञ्चत्युच्चम् “न्युद्भ्यामञ्चेः-" ॥ (उणा - १००३) ॥ इति कप्रत्यये साधुः, उच्चीयत वा " क्वचित्" ॥ ५ । १ । १७१ ॥ इति ड: ॥ २ ॥ उन्नमति स्म उन्नतम् ॥ ३ ॥ उद्गता धूरस्य उदूधुरम् ॥ ४ ॥ ६४ ॥ प्राश्नुते प्रांशु "अरोरान्नोन्तश्च” ॥ ( उणा -