________________
.. ६ षष्ठः काण्डः ।
गोयुगम्, अश्वगोयुगम्, “द्वित्वे गोयुगः" ॥११११३४॥ इति गोयुगप्रत्ययः ।।१॥२॥
षट्वे तु षड्गवम् ॥ ६॥ पशुनामभ्यः परं षट्वे वाच्ये षड्गवमिति प्रयुज्यते, यथा हस्तिनामश्वानां च षट्त्वं हस्तिषड्गवम्, अश्वषड्गवं * षत्वे षड्गवः” ॥ ७॥ १।१३५ ॥ इति षड्गवप्रत्ययः ॥ १ ॥ २ ॥ ॥ ६ ॥
परःशताद्यास्ते येषां परा सङ्ख्या शतादिकात् ।। येषां सङ्ख्येयानां शतात् पंरा शतादूर्ध्व सङ्ख्या ते शतात् परे परःशता: कुञ्जराः " परःशतादिः" ॥ ३।।। ७५ ॥ इति पञ्चमीतत्पुरुष साधुः ॥१॥ आदिग्रहणात् परःसहस्राः, परोलक्षा इत्यादयः ॥
प्राज्यं प्रभूतं प्रचुर बहुलं बहु पुष्कलम् ॥ ६१ ॥
भूयिष्ठं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम् । प्राज्यते, प्रकर्षण जायते वा प्राज्यम् “शिक्यास्यान्य-" ॥ ( उणा-३६४)। इति ये निपात्यते ॥ १॥ प्रभवति प्रभूतम् " शीरी-" ( उणा-२०१ ) ॥ इति कित् तः ॥ २ ॥ प्रचीयते प्रचोर्यते वा प्रचुरम् "खुरक्षुर-" ॥ ( उणा-३९६ ॥ इति रे निपात्यते ॥ ३ ॥ बहते बहुलम् "स्थावकि-'॥ (उणा-४८६) ॥ इत्युलो नलुक् च, बहु लातीति वा बहुलः ॥ ४ ॥ बहति बहु " मिवहि-"॥ ( उणा७२६ ) ॥ इति उः ॥ ५॥ पुष्यति पुष्कलम् “वलिपुषे: कलक्"। (उणा-४९६) ॥ ६ ॥ ६१ ॥ अतिशयेन बहु भूयिष्ठम् “ बहोर्णीष्ठे भूय " ॥ ७ ॥ ४ ॥ ४० ॥ इतीष्ठे भूयादेशः ॥७॥ पुर्विति हुयते पुरुहम् “ क्वचित् " ॥ ५॥ १। १७१॥ इति डे पृषोदरादित्वात् साधुः, पुरुत्वं जिहीते वा ॥ ८ ॥ अतिशयेन बहु भूयः "भूर्लक् चेवर्णस्य " ॥ ७ ॥ ४ । ४१ ॥ इतीयसि साधुः ॥।॥ भवति सर्वमत्र भूरि "भूसूकुशि-" ॥ ( उणा-६९३ ) ॥ इति किदिः ॥१०॥ न दभ्रमदभ्रम् ॥११॥ पूर्यते पुरु “पृकाहृषि-" ॥ ( उणा-७१९ ) ॥ इति किदुः॥ १२ ॥ स्फायते स्फिरम् “स्थविर-" ॥ ( उणा-४१७) ॥ इतीरे निपात्यते ॥ १३ ॥
स्तोकं क्षुलं तुच्छमल्पं दभ्राणुतलिनानि च ॥ ६२ ॥
तनु क्षुद्रं कृशं स्तूयले स्तोकम् “ भीण्शलि-" ॥ ( उणा-२१) ॥ इति कः ॥१॥ क्षुद्यते क्षुल्लम् “ भिल्लाच्छमल्ल-" ॥ ( उणा-४६४) ॥ इति ले निपात्यते, क्षुधं लातीति वा ॥ २ ॥ तुदति तुच्छम् “तुदिमदि-" ॥ ( उणा-१२४ ) ॥ छक् ॥ ३ ॥ अलत्यल्पम् “भापाचणि-" ॥ उणा-२९६ ) ॥ इति पः ॥ ४ ॥ दभ्यते दभ्रम् “ऋ.