________________
६ षष्ठः काण्डः
इत्यकञ् ण्यश्च प्रत्ययः १ ॥ २ ॥ अचित्तत्वादिकनि कैदारिकम् ॥ ३ ॥ ब्राह्मणादेर्ब्राह्मण्यं माणव्यं वाडव्यमित्यपि ॥ ५५ ॥
ब्राह्मणानाम्, माणवानाम्, वाडवानां समूहो ब्राह्मण्यम्, माणव्यम्, वाडव्यम् "ब्राह्मणमाणववाडवाद्यः " ॥ ६ । २ । १६ ।। १ । २ । ३ ।। ५५ ।।
५६९
गणिकानां तु गाणिक्यम्
गणिकानां समूहो गाणिक्यम् "गणिकाया ण्यः " ॥ ६ ॥ ११७ ॥ १ ॥ केशानां कैश्य कैशिके ।
केशानां समूहः कैश्यम्, कैशिकम् " केशाद्वा" ॥६|२|१८॥१॥ पक्षेऽचित्तत्वादिकण् ॥ २ ॥
अश्वानामाश्वमश्वीयं
अश्वानां समूह आश्वम्, अश्वीयम् " वाऽश्वादीयः ॥ ६ । २ । १९ ॥१॥२॥ पशूनां पार्श्वमपि
पर्शुनां समूहः पार्श्वम् “पर्श्वा वण्” ॥६ । २ । २० ॥ शौकमायूरादयः शब्दाः 'आ त्वात् त्वादिः समूहज:' इति क्ली बलिङ्गाः १
अथ ॥ ५६ ॥ वातूलवात्ये वातानां
वातानां समूहो वातूल: पुंलिङ्गः "गोरथवातात् त्रल्क ट्यलुलम् ” ॥ ६ ॥ २ ॥ २४ ॥ इत्यूलः ॥ १ ॥ “पाशादेश्व ल्यः ॥ ६ । २ । २५ ॥ इति ल्ये वायां ॥ २ ॥ गव्यागोत्रे पुनर्गवाम् |
गवां समूहः गव्या “पाशादेश्च व्यः" || ६ । २ । २५ ॥ इति ल्यः ॥ १ ॥ " गोरथ-" ॥६।२।२४॥ इति त्रलि गोत्रा ॥ २ ॥
पाश्याखल्यादि पाशादेः
पाशानाम्, खलानां च समूहः पाश्या, खल्या पाशादित्वालल्यः ॥ १२ ॥ आदिशब्दात् तृण्या-धूम्यादयः ॥
खलादेः खलिनीनिभाः ॥ ५७ ॥
खलानां समूहः खलिनी “खलादिभ्यो लिन्” || ६ | २ | २७ ॥ १ ॥ निभ ग्रहणात् कुन्दुनिनोत्यादयः ॥ ५७ ॥
जनता बन्धुता ग्रामता गजता सहायता । अनादीनां