________________
६ षष्ठः काण्डः।
५६१
॥ ३ ॥ श्यामं श्यामत्वं लाति श्यामल: । ४ ॥ श्यायते श्यामः “ विलिभिलि-"॥ ( उणा-३४० ) इति मः ॥ ५ । कालयति मनः कालः ॥ ६ ॥ नीलति नील: पुंक्लीबलिङ्गः ॥ ७॥ सितविरुद्धोऽसितः ॥ ८॥ शिनुतात् शितिः " तिकृती नानि" ॥ ५। १ । ७१ ॥ इति तिक् ॥ ९ ॥ ॥ ३३ ॥
रक्तश्यामे पुनधूम्रधूमलौ रक्तश्चासौ श्यामश्च रक्तश्यामः तत्र ॥ १ ॥ धुनाति धूम्रः “ खुरक्षुर-* ॥ ( उणा-३९६ ॥ इति निपात्यते ॥ २ ॥ धूम्रवर्ण लाति धूमलः ॥ ३ ॥
अथ कबुरः किरि एतः शबलश्चित्रकल्माषचित्तलाः ॥ ३४ ॥ कर्बति कर्बुरः " वाश्यसि-" ॥ ( उणा-४२३ ) ॥ इत्युरः ॥ १॥ कीर्यते किम्मीरः "जम्बीर-" ॥ ( उणा-४२१) ॥ इतीरे निपात्यते ॥ २ ॥ एत्येतः " दम्यमि-" ॥ ( उणा-२००) ॥ इति तः ॥ ३ ॥ शाम्यति शबल: “ शमे. 4 च पा" ॥ (उणा-४७०) ॥ इत्यलः ॥ ४॥ चीयते चित्रः " चिमिदि-" ॥ ( उणा-४५४ ) ॥ इति कित् त्रः ॥ कलयति वर्णान् कल्माषः " कुलेश्च माषक्." ( उणा-५६३ ) ॥ ॥ ६ ॥ चित्रान् वर्णान् लाति चित्रलः ॥ ७ ॥ ॥ ३४ ॥
शब्दों निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः । निह दो निनदो हादो निःस्वानो निःस्वनः स्वनः ॥ ३५ ॥ रवो नादः स्वनिर्घोषः संव्याङ्झ्यो राव आखः ।
क्वणनं निक्कणः काणो निक्वाणश्च कणो रणः ॥ ३६ ॥ शपति कूटोच्चारणं शब्दः " शाशपिमनि-" ॥ ( उणा-२३७ ) ॥ इति दः शब्द्यते वा ॥ १ ॥ चिनदनं निनादः ॥ २ ॥ निर्घोषणं निर्घोषः ॥३॥ स्वननं खान: ॥ ४ ॥ ध्वननं ध्वानः ॥ ५ ॥ स्वरति खरः ॥ ६ ॥ ध्वननं ध्वनिः “ पदिपठि-" ॥ ( उणा - ६०७) ॥ इति इ: ॥ ७ ॥ निर्हादनं निींदः ॥ ८ ॥ निनदनं निनदः "नेनंदगद-" ॥ ५ ॥ ३ ॥ २६ ॥ इति वाऽल् ॥ ९ ॥ हादनं हादः ॥ १० ॥ नि:खननं नि:खानः घञ् ॥ ११ ॥ " नेनद-" ॥ ५। २ । २६ ॥ इत्यलि निःस्वनः ॥ १२ ॥ खननं खनः, “ नवा कणयमहसवन: " ॥ ५। ३ । ४८ ॥ इत्यल ॥ १३ ॥ ॥ ३५ ॥ रवणं रवः रावोऽपि ॥ १४ ॥ नदनं नादः ॥१५॥ खननं खनि: " पदिपठि-" ॥ ( उणा-६०७ ) ॥ इति इः ॥ १६ ॥ घोषणं घोषः ॥ १७ ॥ संव्याङ्भ्य उपसर्गेभ्यः परो रावः संरवणं संरावः ॥ १८॥ एवं विरावः ॥ १९ ॥