________________
५६०
अभिधानचिन्तामणौ
रक्तस्तु रोहितः । माञ्जिष्ठो लोहितः शोणः
रज्यति रक्तः ॥ १ ॥ रोहति रोहित: "हश्याकहि " ॥ ( उणा - २१० ) it इति तः ॥ २ ॥ मञ्जिष्ठाया अयं माजिष्ठः ॥ ३ ॥ रोहितस्यैव लले लोहितः ॥ ४ ॥ शोणति शोणः ॥ ५ ॥
श्वेतरक्तस्तु पाटलः ॥
३१ ॥
श्वेतश्वासौ रक्तश्च श्वेतरक्तः ॥ १ ॥ पाटयति पाडल: "मृदिकन्दि -” ॥ ( उणा४६५ ) ॥ इत्यलः ॥ २ ॥ ३१ ॥
अरुणो बालसन्ध्यामः
इयर्त्ति अरुण: "ऋकृवृ-" ॥ ( उणा - १९६ ) ॥ इत्युणः ॥ १ ॥ बालसन्ध्याया इवामा अस्य बालसन्ध्याभः ॥ २ ॥
पीतरक्तस्तु पिञ्जरः ।
कषिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ ३२ ॥ बभ्रुः कद्रुः कडारश्च पिं
पीतश्चासौ रक्तश्च पतिरक्तः ॥ १ ॥ पिजयति पिञ्जर : "ऋच्छिचटि." ॥ ( उणा - ३९७ ) ॥ इत्यरः ॥ ३ ॥ 'कब्रुङ् वर्णे' कवते कपिलः "स्थण्डिल - " ॥ ( उणा - ४८४) ॥ इतीले निपात्यते, वा कपिवर्ण लातीति ॥ ३ ॥ पिङ्गः पिङ्गत्वमस्त्यस्य पिङ्गलः सिध्मादित्वाल्लः ॥ ४ ॥ श्यायते श्यावः “लटिखटि - " || ( उणा - ५०५ ) ॥ इति वः ॥ ५ ॥ पिशति पिशङ्गः: “विडिविलि - " ॥ ( उणा - १०१ ) ॥ इतिः किदङ्गः ॥ ६ ॥ कपिर्मर्कटवर्णोऽस्त्यस्य कपिशः लोमादित्वात् शः ॥ ७ ॥ हरति हृरिः ॥ ८ ॥ ॥ ३२ ॥ बिभर्त्ति बभ्रुः ॥ ९ ॥ कतृ कुत्सितं द्रवति कद्दुः " हरिपीति - " ॥ ( उणा - ७४५ ) ॥ इति डिदुः ॥ १० ॥ कडति कहारः " अग्यङ्गि - " ( उणा - ४०५ ) ॥ इत्यारः ॥ ११ ॥ पिबति वर्णान् पिङ्गः स्फुलि कलि- ው ( उणा - १०२ ) ॥ इतीङ्गक् तत्र ॥ १२ ॥
५०
कृष्णस्तु मेचकः ।
स्याद् रामः श्यामलः श्यामः कालोनोलोऽसितः शितिः ॥ ३३॥
कति वर्णान् कृष्ण: "घृवीहवा - " ॥ ( उणा - १८३ ) ॥ इति कित्णः
॥ १ ॥ मचते मिश्रीभवति मेचक: पुक्लीबलिङ्गः " कीचक - " ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते, "मेचकः शिखिकण्ठामः" इति दुर्गः ॥ २ ॥ रमते मनोऽत्र रामः