________________
६ षष्ठः काण्डः ।
५५९ श्वेतते श्वतः ॥ १॥ श्यायते श्येतः "हृश्यारहि." ॥ ( उणा-२१०) ॥ इतीतः ॥ २ ॥ सिनोति मनः सितः ॥ ३ ॥ 'शुक गतौ' शोकति मनोऽत्र शुक्ल: "शुकशीमूभ्यः कित्' । ( उणा-४६३ )। इति ल: ॥ ४ ॥ हरते चेतो हरिणः "दुहृवृहि-" ॥ ( उणा-१९४ ) ।। इतीणः ॥ ५ ॥ विशति मनो विशदः "कुमुद." ॥ ( उणा-२४४ ) ॥ इति निपात्यते विशीयते वा ।। ६ ।। शोचति निर्मलीभवति शुचिः ॥ ७ ॥ २८॥ अवदायते शोध्यतेऽवदातः ॥ ८ ॥ 'गुरैचि उद्यमे गुरुते मनोऽत्र गोरः गोर एव गौरः प्रज्ञादित्वादण् , गूयते वा "खुरक्षर- ॥ ( उणा३९६ ) ॥ इति से निपात्यते ॥९॥ शोभते शुभ्रः "ऋज्यजि-"। ( उणा३८८ ) ।। इति किद् रः ॥ १० ॥ वलते वलक्षः अवलक्ष्यते वा पृषोदरादित्वात ॥ ११ ॥ धुनोत्यशोभामिति धवलः "मृदिकन्दि-" ।। उणा-१६५) ॥ इत्यल: ॥ १२ ॥ अय॑तेऽर्जुनः ॥ १३ ॥ पाण्डुः पाण्डुत्वमस्त्यस्य पाण्डुरः मध्वादित्वात् रः॥ १४ ॥ पण्डते याति मनोऽस्मिन् पाण्डर: “जठर-" ॥ ( उणा-४०३ ) ॥ इत्यरे निपात्यते ॥ १५ ॥ पन्यते स्तूयते पाण्डुः “पनेदीर्घश्च ॥ ( उणा-७६६ ) ॥ इति डुः ॥ १६ ॥
ईषत्पाण्डस्तु धूसरः ॥ २९ ॥ ईषदव्यक्तः पाण्डुः धुनाति चेतो धूसरः “कृधूतनि-” ॥ ( उणा-४४० ) ॥ इति कित् सरः ॥ १ ॥ २९ ॥
कापोतस्तु कपोताभः - कपोतस्यायं कापोतः ॥ १ ॥ कपो तस्येव अभाऽस्य कपोतामः ॥ २ ॥
पीतस्तु सितरञ्जनः ।
हारिद्रः पीतलो गौरः पीयते वर्णान् पीतः ॥ १ ॥ सितं रञ्जयति सिरञ्जनः ॥ २ ॥ हरिद्राया अयं हारिद्रः ॥ ३ ॥ पीतं पीतत्वं लाति पीतलः ॥ ४ ॥ गूयते गौरः ॥ ५॥
पीतनीलः पुनर्हरित् ॥ ३० ॥
पालाशो हरितस्तालकामः पीतश्चासौ नीलश्च पीतनीलः ॥१॥ हरति चित्रं हरित् “हसरुहि'' ॥ ( उणा४८७ ) ॥ इतीत् ॥ २॥ ३०॥ पलाशस्य पर्णस्यायं पालाशः ॥ ३ ॥ हर त हरितः "हृश्यारुहि." ॥ ( उणा-२१० ) ॥ इतीतः ॥ ४ ॥ तालकं हरितालक तस्येवाऽऽभाऽस्य तालकामः ॥ ५॥