________________
अभिधानचिन्तामणौ- ...
॥ ॥ तबीति तुवरः “अडर-" ॥ (उमा-४०३ ) ॥ इत्यरे बिपात्यते पुल्लोबलिलो . ॥ २ ॥ रस्यन्ते इति रसाः ॥ १ ॥ इत्युपसंहारः ॥ २५ ॥
गन्धो जनमनोहारी सुरभिणतर्पणः । ।
समाकर्षी निर्हारी च ....गन्धयते गन्धो घ्राणग्राह्योऽर्थः सः ॥ १॥ जनमनोहारी ॥ २ ॥ सुष्ठु रभते सुरभिः ॥ ३ ॥ प्राणं तर्पयति प्रीणाति घ्राणतर्पणः ॥ ४ ॥ समाकर्षति चित्तं समा. कृर्षी ॥ ५॥ निहरत्सवश्यं निहारी अत्र योयं प्रति प्रसिद्धस्तदनुवादेवान्यस्य विधि: एवमन्यत्राऽपि ॥ ६ ॥
स आमोदो विदूग्गः ॥ २६ ॥ स सुरभिन्धो विदूरगोऽतिदूरव्यापी ॥ १ ॥ आसमन्तात् मोदतेऽनेन आमोदः ॥ २ ॥२६॥
विमहोत्थः परिमलः 1 रतविकसदेहांगरागपरिमलनोत्पनो हृयो गन्धः परिमलचे परिमलः ॥ १॥
अथामोदी मुखवासनः ।
इष्टगन्धः सुगन्धिश्च आमोदोऽस्त्यस्य आमे.दी । १५ मुलं बासमत्सलिम्पति मुखवासनः ॥२॥ इष्टो गन्धोऽस्य इष्टगन्धः ॥ ३ ॥ शोभनो गन्धोऽस्य सुगन्धिः, द्वौ द्वौ भिन्नार्थावित्यन्ये ॥ ४ ॥ .. दुर्गन्धः पूतिगन्धिकः ॥ २७ ॥ , दुष्टो गन्धोऽस्य दुर्गन्धः ॥ १ ॥ पूतर्विनः पूतेरिख वा गन्धोऽस्य पूतिगन्धिः "सुपूत्युत्सुरभेन्धिादिद्गुणे" ॥७॥३११४४ ॥ इतीत् ॥ २ ॥ २७ ॥
आमगन्धि तु वित्रं स्यात् आमोऽपक्को मलः तस्येव गन्धोऽस्य आमगन्धि: "वोपमानात् ॥ ७॥३॥ १४७ ॥ इतीत् ॥ १ ॥ विस्यते वित्रं "ऋज्यजि-" ॥ ( उणा-३८८ ) ॥ इति कित् रः ॥२॥
वर्णाः श्वेतादिका अमी। श्वेतः श्येतः मितः शुक्लो हरिणो विशदः शुचिः ॥ २८ ॥ अवदातगौरशुभवलक्षधवलार्जुनाः । पाण्डुरः पाण्डरः पाण्डुः