________________
६ षष्ठः काण्ड: ।..
५५७
"इयाकठिः” ।। (उणा-२८२) || इतीने कठिनः ||९|| जीर्यति जरठ: "भ्रूज़ " ॥ ( उणा - १६७ ) । इत्यठः, जरठोऽपि ॥ १० ॥
कोमलः पुनः ।
मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ २३ ॥
कौति कोमल : " मुरल" ।। ( उणा - ४७४ ) ॥ इत्यले निपात्यते ॥ १ ॥ मृदुरस्त्यस्य मृदुलः सिध्मादित्वालः ॥ २ ॥ मृयते मृदुः "पृकाहृषि " ।। ( उणा७२९ ) ।। इति किदुः || ३ || सोमं सोमत्वमालाति सोमालः ॥ ४ ॥ सुष्ठु कुमार इव मृदुत्वात् सुकुमारः ।। ५ ।। न कर्कशोऽकर्कशः ।। ६ ।। २३ ।।
मधुरस्तु रसज्येष्ठो गुल्यः स्वादुर्मधूलकः ।
मधु माधुर्यमस्त्यस्य मधुरः मध्वादित्वाद् रः, मायत्यनेनेति वा " श्वशुर - " ॥ ( उणा - ४२६ ) । इत्युरे निपात्यते ॥ १ ॥ रसेषु ज्येष्ठो रसज्येष्ठः ॥ २ ॥ गुडे साधुर्गुल्यः ॥ ३ ॥ स्वदते स्वादुः "कृवापाजि -" ॥ ( उणा - १ ) ॥ इत्युण् ॥ ४ ॥ माधत्यनेन मधूल: "दुकूल - " ॥ ( उणा - ४९१ ) ॥ इत्यूले निपात्यते ॥ ५ ॥
अम्लस्तु पाचनो दन्तशठो
अमत्यम्ल: “शामाश्या-" । ( उणा - ४६२ ) ॥ इति लः अम्ब्लोऽपि ॥ १ ॥ पाचयति पाचनः ॥ २ ॥ दन्तेषु शठो दन्तशठः ॥ ३ ॥
अथ लवणः सरः ॥ २४ ॥ सर्वरस :
स्वदते लवणः " चिक्कण " ॥ ( उणा - १९० ० ) ॥ इत्यणे निपात्यते, लुनाति 'जाड्यमिति वा नन्द्यादित्वाद् नो णत्वं च ॥ १ ॥ सरत्यनेन सर: "पुंनाम्नि घः " ॥ ५ । ३ । १३० ॥ ९ ॥ २४ ॥ सर्वे रसा अत्र सर्वरसः ॥ ३ ॥
अथ कटुः स्यादोषणो मुखशोधनः ।
.कटत्यावृणोति कटुः “भृमृत - " ॥ ( उणा - ७१६ ) ॥ इत्युः ॥ १ ॥ ओषत्यो • षणः ॥ २ ॥ मुखं शोधयति मुखशोधनः ॥ ३ ॥
वक्त्रभेदी तु तिक्तः
वक्त्रं भिनत्ति वक्त्रभेदी ॥ १ ॥ ताडयति तकति तेजयतिवा तिक्तः " पुतपित्त-" ॥ ( उणा - २०४ ) || इति ते निपात्यते ॥ २ ॥
अथ कषायस्तुवरो रसाः ॥ २५ ॥
कप्रति श्लेष्माणं कषायः “कुलिलुलि -" ॥ ( उगा - ३०२ ) ॥ इति काय : ७१