________________
.
।
.५५६ अभिधानचिन्तामणौ-
शीते तुषारः शिशिरः सुशीमः शीतलो जडः ।
हिमः . ..... शेतेऽनेन शीतः "शीरीभू-" ॥ ( उणा-२०१) ॥ इति कित् तः तत्र, श्यायते स्मेति वा "श्यः शीवमूर्ति:' ।। ४।१।९७ ।। इति शीरादेशः ॥ १।। तुष्यत्यनेन तुषारः "तुषिकुठिभ्यां कित्॥ (उणा-४०८) ॥ इत्यारः ॥ २ ॥ शशत्यनेन शिशिरः "शवशरिचात:" ॥ ( उणा-४१३) ॥ इतीरः ॥३॥ . सुष्टु श्यायते सुशीमः, सुषीमोऽपि ॥ ४ ॥ शेतेऽनेन शीतल: "शीडस्तलक्." ॥ ( उणा-५०१) ॥ इति तलक, शीतं शीतत्वमस्त्यस्य वा सिध्मादित्वालः, शीतं ला: . तीति वा ॥ ५ ॥ जलति जडः ॥ ६ ॥ हिनोति हिमः " क्षुहिभ्यां वा" ॥ ( उणा३४१) ॥ इति किद् मः ॥ ७ ॥
__ अथोष्णे तिग्मस्तीवस्तीक्ष्णश्चण्डः खरः पटुः ॥ २१ ॥
उष्णात्युष्ण: "वीहा-" ॥ (उणा-१८३) ।। इति किद् णस्तत्र ॥१॥ तेजयति तिग्मः "तिजियुजेर्ग च" ।। ( उणा-३४५ ) || इति किन मः ॥ २ ॥ तीवति तीव्रः "खुर क्षुर." ॥ ( उणा-३९६ ) ॥ इति रे निपात्यते ॥ ३ ॥ तेज-. यति तीक्ष्णः "भ्रूणतृण-" ।। ( उणा-१८६)॥ इति णे निपात्यते ॥ ४ ॥ चण्डते चण्डः चणत्यनेनेति वा “पञ्चमाद्-" || ( उणा-१६८)॥ इति डः ॥५॥ खनति खरः, खं रातीति वा ॥ ६ ॥ पटति उष्णतां पटुः ॥ ७॥ २१ ॥
___ कोष्णः कवोष्णः कदुष्णो मन्दोष्णश्चेषदुष्णवत् ।
ईषदुष्णः कोष्णः ॥ १ ॥ कवोष्णः "काकवौ वोष्णे" ॥ ३ । २ । १३७ ।। इति साधू ॥ २॥ "कोः कद्." ॥ ३१२ । १३० ॥ इति कदादेशे कदुष्णः ॥३॥ मन्दमुष्णो मन्दोष्णः ॥ ४ ॥ अल्पमुष्ण ईषदुष्णः ।। ५ ॥
निष्ठुरः कक्खटः क्रूरः परुषः कर्कशः खरः ॥ २२ ॥
दृढः कठोरः कठिनो जरठः . नियते तिष्ठति निष्ठुरः "श्वशुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥१॥ 'कक्ख हसने' कक्ख्यते कक्खटः "दिव्यवि.'।। (उणा-१४१) । इत्यटः खक्कट इत्यन्ये ॥ २॥ कृन्तति क्रूरः “कृतेः कृच्छ्रौ च" || ( उणा-३९५)॥ इति रः ॥३॥ पृणाति परुषः "ऋपूनहि." ॥ ( उणा-५५७ ) ॥ इत्युषः, अपरुष्यतीति वा ॥४॥ कर्कोऽग्निरुपगानमस्त्यस्य कर्कशः लोमादित्वात् शः ॥ ५॥ खनति खरः ॥ ६ ॥ २२ ॥ दहति दृहति वा दृढः "बलिस्थूले दृढः" ||४|४।६९ ॥ इति ते साधुः ॥ ७ ॥ कठति कठोरः "कठिचाक-" ।। (उणा-४३३) । इत्यारेः ॥८॥