________________
६ षष्टः काण्डः ।
५५३ अवस्थानमवस्था ॥ १॥ दश्यतेऽनया दशा स्थादित्वात् कः ॥२॥ तिष्ठत्यनया स्थितिः ॥ ३ ॥
स्नेहः प्रीतिः प्रेमहार्दै स्नेहनं स्नेहः पुंक्लीबलिङ्गः ॥ १ ॥ प्रीयते प्रीतिः ॥ २ ॥ प्रियस्य भावः कर्म वा प्रेम पुंक्लोबलिङ्गः पृथ्वादित्वादिमनि "प्रियस्थिर-" ॥ ७॥ ४१३८ ॥ इति प्रादेशः, प्रीयतेऽनेनेति वा “मन्" ॥ ( उणा-९११ ) ॥ इति मन् ॥ ३ ॥ हृदयस्य भावो हाईम् ॥ ४ ॥
दाक्षिण्यं त्वनुकूलता ॥ १३ ॥
विप्रतिसारोऽनुशयः पश्चात्तापोऽनुतापश्च । वैपरीत्येन प्रतिसरणं विप्रतिसारः, एकदेशस्य विकृतत्वाद् विप्रतीसारोऽपि ॥ १ ॥ अनुशयनमनुशयः ॥ २॥ पश्चात् तपनं पश्चात्तापः ॥ ३ ॥ अनुपश्चात् तपनमनुतापः ॥ ४॥
अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ॥ १४ ॥ अवधीयतेऽवधानम् ॥ १॥ एवमपरे अपि ॥ २ ॥ ३ ॥ समाधानं समाधिः तत्र ॥ ४ ॥ १४ ॥
धर्मः पुण्यं वृषः श्रेयःसुकृते :: धरतीति धर्म: “ अत्तीरि-" ॥ (उणा-३३८ ) ॥ इति मः, यदवोचामः"दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते" ॥१॥ पुणति पुण्यं "ऋशिजनि-" ॥ (उणा -३६१) ॥ इति किद् यः, धूयतेऽनेन वा “शिक्यास्याख्या-" ।। (उणा-३.६४) ।। इति ये निपात्यते ॥२।। वर्षति कामान् वृषः ।। ३ ।। अतिशयेन प्रशस्यं श्रेयः ॥४॥ सुष्ठु क्रियते सुकृतं तत्र ॥५॥
नियतौ विधिः। .. दैवं भाग्यं भागधेयं दिष्टं च
नियम्यतेऽनया नियतिस्तस्याम् ॥ १ ॥ विधीयतेऽनेन विधिः ॥ २ ॥ देवस्य आत्मन इदं पूर्वकर्म दैवं 'क्लोबलिङ्गः ॥ ३ ॥ भज्यते भाग्यम् , भज्यते भागः स एवेति वा मादित्वात् स्वार्थे यः॥४॥भाग एव भागधेयं “नामरूपभागाद्धेयः" । ७।२।१५८ ॥ ५॥ दिश्यते स्म दिष्टम् ॥६॥
. अयस्तु तच्छुभम् ॥ १५ ॥ . तद् दैवं शुभम् एत्ययः "अच्" ॥ ५ ॥ ९॥४९॥ १ ॥ १५ ॥