________________
५४६
अभिधानचिन्तामणौ
यातना कारणा तीव्रवेदना ॥ १॥ यातनं यातना ॥१॥ 'कृ गृ हिंसायाम्' इति हन्त्यर्थात् चुरादेः स्वार्थे णिजन्तः कारणं कारणा ॥ २ ॥ तीव्रा च सा वेदना तीव्रवेदना ॥ ३१ ॥
नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः । नृणाति शिक्षयति पापिनो नरकः "दूकन-* ॥ (उणा-) ॥ इत्यकः, नराः कायन्यस्मिन् वा, नरान् कृन्तति कृणोति वेति वा ॥ १॥ नरकस्य बाहुलकाद् दीर्घत्वे नारकः, नारं कायत्यत्र वा ॥ २ ॥ निष्कान्तोऽयादनुकूलदैवानिरयः ॥ ३॥.. निन्दिता गतिर्दुर्गतिः पुंस्त्रीलिङ्गः ॥ ४ ॥
घनोदधि-घनवात-तनुवात-नमःस्थिताः ॥ २ ॥ रत्न-शर्करा वालुका-पङ्क-धूम-तमःप्रमाः । महातमःप्रभा चेत्यधोऽधो नरकभूमयः ॥ ३ ॥
क्रमात् पृथुतराः सप्त घनो निबिडो न तु द्रव उदधिर्धनोदधिः ॥ १॥ घनश्चासौ वातश्च घनवातो निबिडवातः ॥ २ ॥ तनुश्वासौ वातश्च तनुवातः ॥ ३॥ नभ आकाशः, तेषु प्रत्येकं स्थिताः प्रतिष्ठिताः ॥ ४ ॥ २ ॥ रत्नादिभ्यः परा प्रभा रत्नप्रभा ॥१॥ शर्कराप्रभा ॥ २॥ वालुकाप्रभा ॥ ३ ॥ पङ्कप्रभा ॥ ४ ॥ धूमप्रभा ॥५॥ तमःप्रभा चेति षट् ॥ ६ ॥ सप्तमी महातमःप्रभा चेति, रत्नादिभिः प्रभान्तीत्यन्वर्थाः ॥७॥ क्रमेण पृथुतराऽधोधो नरकभूमयो भवन्तीति ॥ ३॥ श्रेषश्वात्र
अथ रनप्रभा धर्मा वंशा तु शर्कराप्रभा । स्याहालकाप्रभा शैला भवेत् पङ्कप्रभाऽजना ॥१॥ धूमप्रभा पुना रिष्टा माधव्या तु तम:प्रभा। महातमःप्रभा माधव्येवं नरकभूमयः ॥ २ ॥ अथ त्रिंशत् पञ्चविंशतिः । पञ्चदश दश त्रीणि लक्षाण्यूनं च पञ्चभिः ॥ ४ ॥ लक्षं पञ्च च नरकावासा सीमन्तकादयः ।
एतासु स्युः क्रमेण एतासु रत्नप्रभाद्यासु सप्तसु नरकभूमिषु सीमन्तको रत्नप्रभापृथिवीप्रथमप्रतरमध्यवर्ती नरकेन्द्रः, तत्प्रभृतयः क्रमेण नरकावासा भवन्ति । तेषां च सङ्ख्या रन