________________
५४४
अभिधानचिन्तामणौ- .. पश्चाङ्गेन गुप्तः पञ्चाङ्गगुप्तः ॥ ६ ॥ दुल्या अपत्यं दौलेयः ॥ ७ ॥ जीवति जीवयः " भृशीशपि-" ॥ (उणा-२३२) ॥ इत्यथः । उहारो देश्याम् , संस्कृतेऽपि ॥८॥
कच्छपी दुली ॥ ४१९ ॥ .. 'दुलण् उत्क्षेपे' दोलति जलं दुलि: " नाम्युपान्त्य-" ॥ (उणा-६०९)॥ इति किदिः, डयां दुली ॥ १ ॥ ४१९ ॥ ।
मण्डूके हरि-शालूर-प्लव-भेक-प्लवङ्गमाः ।
वर्षाभूः प्लवगः शालुरजिह्व-व्यङ्ग-दर्दुराः ॥ ४२० ॥ मण्डयति मण्डूकः " मृमन्यजि-" ॥ ( उणा-५८) ॥ इत्यूकस्तत्र ॥ १ ॥ ह्रियते सर्पण हरिः ॥२॥ शलति शालूरः “महिकणि-" ( उणा-४२८ ) ॥ इति णिदूरः ॥ ३ ॥ प्लवते प्लवः ॥ ४ ॥ बिभेति भेकः " भीणशलि-"॥ (उणा-२१)। इति कः ॥५॥ प्लवेन गच्छति प्लवङ्गमः, प्लवगः ॥ ६ ॥ ७॥ वर्षासु भवति वर्षाभूः पुंलिङ्गः॥ ८॥ शृणाति शालु: "ऋतृश-* ॥ (उणा-७२७ ) ॥ इति णिदुर्लत्वं च रस्य ॥ ९ ॥ नास्ति जिवाऽस्य अजिवः, ईषदर्थेऽत्र नञ् ॥ १० ॥ विशिष्टमङ्गमस्य व्यङ्गः ॥ ११॥ दीर्यते दर्दुरः " श्वशुर-" ॥ ( उणा-४२६ ) ॥ इत्युरे निपात्यते, दर्दुशब्दं रातीति वा ॥ १२॥ ४२० ॥ .
स्थले नरादयो ये तु ते जले जलपूर्वकाः। यावन्तो नर-करि-तुरगादय: स्थलचरा जीवास्तावन्तो जलशब्दपूर्वा जलचरा अपि स्युः, यथा जलनरः, जलहस्ती, जलतुरङ्ग इत्यादि ॥१॥ अथ सर्वजीवानामुत्पत्तिविषयबिभागमाह
अण्डजाः पक्षिसांद्याः आदिग्रहणाद् गोधा-कृकलासादयः ॥ १ ॥
पोतजाः कुअरादयः ॥ ४२१ ॥ पोतो जरायुरहितो गर्भः, पोतरूपा जायन्ते पोतजाः ॥ १॥ आदिग्रहणात श्वावित्-शशारिकादयः ॥ ४२१॥
रसजा मद्यकीटाद्याः रसाजायन्ते रसनाः, आदिशब्दाद् घृतकीटाद्याः ॥ १॥
नृगवाद्या जरायुजाः। मरायुर्गर्भशय्या तस्माजाता जरायुजाः, आदिग्रहणात् महिष-सूकरादयः ॥१॥
यूकाद्याः स्वेदजाः