________________
४ भूमिकाण्डः ।
उष्णवर्यिमस्य उष्णवीर्यः ॥ ३ ॥ महती वसाऽस्य महावसः ॥ ४ ॥ उद्रस्तु जलमार्जारः पानीयनकुलो वसी ॥ ४१६ ॥
उनत्ति उद: "ऋज्याज- " ॥ ( उणा - ३८८ ॥ इति कि रः ॥ १॥ जलस्य मार्जारो जलमार्जारः ॥ २ ॥ पानीयस्य नकुलः पानीयनकुलः ॥ ३ ॥ वसाऽस्त्यस्य बसी ॥ ४ ॥ ४१६ ॥
ग्राहे तन्तुस्तन्तुनागोऽवहारो नाग - तन्तुणौ ।
गृह्णाति ग्राहः तत्र || १ || तनोति देहं तन्तुः ॥ २ ॥ तन्तुरूपो नागः सर्पस्तन्तुनागः ॥ ३ ॥ अवहरत्यवहारः अवहृसासंस्रोः " ॥ ५ । १ । ६३ ॥ इति णः || ४ || नागो जलसर्पः ॥ ५ ॥ तन्तुवत् तुणति कुटिलीभवति तन्तुण:, पृषोदर दित्वात् ॥ ६ ॥ चरणपाशोऽपि ॥
उपसंहारमाह
५४३
66
अन्येऽपि यादोभेदाः स्युर्बहवो मकरादयः ॥ ४१७ ॥
(6
मङ्कते मकरः 'जठर-' ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, मा कुर्यात् किञ्चिदिति त्रस्यन्त्यस्मादिति वा ॥ १ ॥ आदिग्रहणात् शङ्कुफणिप्रभृतयः ॥ ४१७॥ कुलीरः कर्कटः पिङ्गचक्षुः पार्श्वोदरप्रियः ।
द्विधागतिः षोडशांहिः कुरचिल्लो बहिश्वरः ॥ ४९८ ॥
कोलति कुलीरः पुंक्लीबलिङ्ग : " घसिवशि - " ॥ ( उणा - ४१९ ) ॥ इति किदीरः कुलिनमीरयति वा जनकभक्ष्यत्वात् यत् कौटिल्य: - 'कटकसधर्माणो हि राजपुत्रा जनकभक्ष्या:' इति ॥ १ ॥ 'कर्किः सौत्रः ' कर्केति कर्कटः " दिव्यवि - " ( उणा - १४२ ) ॥ इत्यः ॥ २ ॥ पिङ्गे चक्षुषी अस्य पिङ्गचक्षुः ॥ ३ ॥ पार्श्वोदरं प्रियमस्य पार्श्वोदरप्रियः ॥ ४ ॥ द्विधाऽग्रतः पश्चाश्च गतिरस्य द्विधागतिः ॥ ५ ॥ षोडश अंह्नयोsस्य षोडशांहिः ॥ ६ ॥ कुरनू चिल्लति कुरचिह्नः ॥ ७ ॥ जलाद् बहिश्चरति तरीतुमनभिज्ञत्वाद् बहिश्वरः ॥ ८ ॥ ४१८ ॥ कच्छपः कमठः कूर्मः क्रोडपादश्चतुर्गतिः । पञ्चाङ्गगुप्त- दौलेयौ जीवथः
कच्छोऽनूपप्रायः, कूर्मपादो वा, कच्छं पाति कच्छपः, कच्छेन पिबतीति वा, कत् कुत्सितं शपतीति वा ॥ १ ॥ काम्यते यज्ञार्थ कमठः “ मृज़शू-" ॥ ( उणा१६७ ) ॥ इत्यठः, के मठति निवसतीति वा ॥ २ ॥ किरति कुरति वा कूर्म:
46
" रुक्मग्रीष्म - " ॥ ( उणा - ३४६ ) ॥ इति मे निपात्यते ॥ ३ ॥ क्रोडे पादा
अस्य क्रोडपादः ॥ ४ ॥ चतुर्धा अग्रतः पश्चात् पार्श्वयोश्च गतिरस्य चतुर्गतिः ॥ ५ ॥