________________
५४२
अभिधानचिन्तामणौमत्स्यराजस्तु रोहितः ॥ ४१२ ॥ मत्स्यानां राजा मत्स्यराजः ॥१॥ रोहति रोहितः, रक्तवाद्वा ॥२॥४१२॥
मद्गुरस्तु राजशृङ्गः मनति मद्गुरः “श्वशुर-" ॥ (उणा-४२६ ) ॥ इत्युरे निपात्यते, मद्गून् । राति वा ॥१॥ शृङ्गेण राजते राजशृङ्गः ॥ २॥
शृङ्गी तु मद्गुरप्रिया । शीर्यते शृङ्गी ॥ १॥
क्षुद्राण्डमत्स्वजातं तु पोताधानं जलाणुकम् ॥ ४१३ ॥ क्षुद्राश्च अण्डानिःसृताश्च मत्स्याः क्षुद्राण्डमत्स्यास्तेषां जातं सङ्घात: क्षुद्राण्डमत्स्यजातम् । 'क्षुद्राण्डी मत्स्यसंघातः' इत्यके । पोता आधीयन्तेऽत्र पोताधानम् ॥१॥ जलेऽणति जलाणुकं “कण्यणे:-" ॥ (उणा-५६)॥ इति णिदुकः ॥२॥४१३॥.
महामत्स्यास्तु चीरिल्लि-तिमिङ्गिलगिलादयः । __ महान्तश्च ते मत्स्याश्च महामत्स्याः॥१॥ चिरं लीयते चीरिलिः, पृषोदरादि. त्वात् ॥ २॥ तिमि गिलति “अगिलाद गिलगिलगिलयोः ॥३।२ । ११५॥ इाते मोऽन्ते तिमिगिलस्तं गिलति तिमिगिलगिल:, आदिशब्दाद् नन्द्यावर्तादयः ॥३॥
अथ यादांसि नकाद्या हिंसका जलजन्तवः ॥ ४१४ ॥ यान्ति यादांसि “येन्धिभ्यां यादेधौ च" ॥ (उणा-९६८) ॥ इत्यस्, नकाद्या वक्ष्यमाणा हिंस्रा जलचराः ॥१॥ ४१४ ॥
नक्रः कुम्भीर आलास्यः कुम्भी महामुखोऽपि च । ... तालुजिह्वः शङ्खमुखो गोमुखो जलसूकरः ।। ४१५ ॥
न कामति नकः "नमः क्रमिममि-" ॥ ( उणा-४)॥ इति डिदः, नखादित्वादेकस्य नओ लोपोऽपरस्यादभावः ॥१॥ स्कुभ्नाति कुम्भीरः "जम्बीर-" ॥ ( उणा-४२२) ॥ इतीरे निपासते, कुम्भिन ईरयति वा ॥२॥ आलमनर्थहेतुरास्यमस्य आलास्यः ॥ ३ ॥ कुम्भाकारताऽस्त्यस्य कुम्भ। ॥ ४ ॥ महद् मुखमस्य महामुखः ॥ ५॥ तालुनि जिह्वाऽस्य तालुजिह्वाः ॥ ६ ॥ शङ्खस्येव मुखमस्य शङ्खमुखः । शङ्कुमुखोऽपि ॥ ७ ॥ गोरिव मुखमस्य गोमुखः ॥ ८॥ जलचारी सूकरो जलसूकरः ॥ ९ ॥ ४१५ ॥
शिशुमारस्त्वम्बुकूर्म उष्णवीर्यो महावसः । शिशुन् मारयति शिशुमारः जलकपिः ॥ १ ॥ अम्बुनः कूर्मोऽम्बुकूर्मः ॥ २ ॥