________________
शेषश्चात्र -.
४ भूमिकाण्ड: ।
<
मत्स्ये तु जलपिप्पिकः ॥
मूको जलाशयः शेवः ॥
सहस्रदृष्ट्रे वादालः
सहस्रं बहुव्यो दंष्ट्रा अस्य सहस्रदृष्ट्रस्तत्र ॥ १ ॥ वदति वादालः " चात्वाल - "
( उणा - ४८० ) ॥ इत्याले निपात्यते ॥ १ ॥
शेषश्चात्र
५४१
सहस्रदंष्ट्रस्त्वेतनः ॥ जालवालो वदाल: !
पाठीने चित्रवल्लिकः ।
पठ्यते भक्ष्यत्वेन पाठीनः " पठेर्णित " ॥ ( उणा - २८७ ) ॥ इतीनस्तत्र ॥ १ ॥
चित्रा वल्लयोsस्य चित्रवल्लिकः ॥ २ ॥
शेषश्चात्र -
अथ पाठीने मृदुपाठकः ॥
शकुले स्यात् कलकः
शक्नोति शकुल: “हृषिवृति - " ॥ ( उणा - ४८५ ) ॥ इत्युल:, तत्र ॥ १ ॥ वलयति कलकः, कलं कायति वा ॥ २ ॥
अथ गडकः शकुलार्मकः ॥ ४११ ॥
गडति पुच्छाच्छोटनात् सिञ्चति गडकः ॥ १ ॥ शकुलस्यार्भकः शकुलार्भकः ॥ २ ॥ ४११ ॥
उलूपी शिशुके
उल्लुम्पतीत्येवंशील उलुपी, पृषोदरादिलात् ॥ १ ॥ शिशुमारप्रतिकृतिः शिशुकः तत्र ॥ २ ॥
प्रोष्ठी शफरः श्वेतकोलके ।
( उणा - १६२ ) ॥
प्रोषति दहति पित्तकारित्वात् प्रोष्ठी "वनिकणि " ॥
( उणा - ४०१ ) ॥
इति ठः ॥ १ ॥ शप्यते शफरः पुंस्त्रीलिङ्गः “शपेः फ् च” इत्यर:, शफान् राति शीघ्रगतित्वादिति वा ॥ २ ॥ श्वेतः कोल उत्सङ्गोऽस्य श्वेतकोलकस्तत्र ॥ ३ ॥
नलमीनश्चिलिचिमः
नलचारी मीनो नलमीनः शुषिरतृणान्तश्चारित्वात्, नडाभो वा ॥ १ ॥ चीयते
- लीयते चिलिचिमः, पृषोदरादित्वात् । 'चिलिचीम स्त्रिदोषकृत्' इति तु वैद्याः ॥ २ ॥
६९.