________________
५४०
अभिधानचिन्तामणौ-.. करण्डे भवं कारण्डं पन्जरबंधं वाति वा ॥ १ ॥ मरु लाति मरुलः ॥ २ ॥..
सुगृहश्चञ्चुसूचिकः ॥ ४०७ ॥ शोभनं गृहमस्य सुगृहः ॥ ॥ चञ्चुरेव सूचिरस्य नडिवाने चञ्चुसूचिकः ॥२॥
कुम्भकारकुक्कुटस्तु कुक्कुभः कुहकस्वनः। . कुम्भेति शब्दं करोति कुम्भकारः, स कुक्कुट इव कुम्भकार कुक्कुटः ॥ १॥ कोकते कुक्कुभः “कुकेः कोऽन्तश्च" ॥ ( उणा-३३४ ) ॥ इत्युभः, कुकुशब्देन भातीति वा ॥ २ ॥ 'कुहक' इति स्वनोऽस्य कुहकखनः ॥ ३ ॥
पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ ४०८॥ दीप्यते कोपाद्दीपकः श्येन-सिञ्चानकादिः ॥ १ ॥ ४०८.॥
छेका गृह्याश्च ते गेहासक्ता ये मृगपक्षिणः । । छ्यन्ति आत्मनो भयमिति छेका: “ निष्कतुरुष्क-" ॥ ( उणा-२६ ) ॥ इति के निपात्यते ॥१॥ गृह्यन्ते गृह्याः " पदास्खैरि-" ॥५॥१॥४४॥ इति क्यप् ॥ २ ॥
॥ उक्ताः खचराः पञ्चेन्द्रियाः ॥ जलचरानाह
मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः ॥ ४०९॥ सङ्घचारी स्थिरजिह्व आत्माशी स्वकुलक्षयः ।
विसारः शकली शल्की शंवरोऽनिमिषस्तिमिः ॥ ४१० ॥ माद्यति जलेन मत्स्यः " मदे: स्यः " ॥ ( उणा-३८३) ॥ मत्सोऽपि ॥ १ ॥ मीनाति मन्तून् मीन: “ जीणशीदी-' ॥ ( उणा-२६१ ) ॥ इति किद् नः ॥२॥ पृथु रोम रोमपक्षोऽत्र ॥ ३ ॥ झषति हिनस्ति झषः ॥ ४ ॥ विसरति विपारि, ग्रहादित्वाद् णिन् , विसार्येव वैसारिणः “ विसारिणो मत्स्ये" ॥ ७ । ३ । ५९ ॥ इति स्वार्थेऽण ॥ ५ ॥ अण्डात् जातोऽण्डजः ॥ ६ ॥ ४०९ ॥ संघन चरति संघचारी ॥ ७ ॥ स्थिरा जिह्वाऽस्य स्थिरजिह्वः, कण्टकजिवत्वात् ॥ ८ ॥ आत्मैव आत्मा मत्स्यजातिस्तामश्नाति आत्माशी ॥ ९ ॥ स्वकुलस्य क्षयोऽस्मात् स्वकुलक्षयः ॥ १० ॥ विसरति विसारः “सर्तेः स्थिरव्याधिवलमत्स्ये' ॥ ५॥ ३॥ १७ ॥ इति घञ् ॥ ११ ॥ शकलानि शल्कानि च पृटेऽस्य शकली, शल्की ॥१२॥ १३ ॥ शं वृणोति शंवरः ॥ १४ ॥ न निमिषति लोचने अनिमिषः ॥१५॥ ताम्यति स्थले तिमिः "क्रमितमिस्तम्भे:-" ॥ ( उणा-६१३ ) ॥ इति इरित्वं च, तिम्यतीति वा "नाम्युपान्त्य-" ॥ ( उणा-६०९) ॥ इति किदिः ॥ १६ ॥ ४१० ॥