________________
५४.
अभिधानचिन्तामणौदिनावसानं दिनान्तः ॥ १॥ उत्क्रान्तः सूरोऽस्मिन्नुत्सूरः ॥ २॥ विरुद्धः कालो विकालः ॥३॥ सह बलिभिरुपहारैर्वर्तते सबलिः, पुंलिङ्गः ॥ ४ ॥ स्यति दिन सायं, क्लीबलिङ्गः ॥ गौडस्तु-उत्सूरश्च विकालश्च सायश्च सबलिश्च स इति पुंस्याह । "स्थाच्छामासा-" ( उणा ३५७) ॥ इत्यादिना यः॥ ५॥ तथा सायमव्ययम् ॥
. सन्ध्या तु पितृसूः
संध्यायन्त्यस्यां सन्ध्या, सज्येते सन्धीयेते अहोरात्रावस्यामिति वा "सजे-. धं च ॥ ( उणा-३५९) ॥ इति यः ॥ १ ॥ पितॄन् सूते पितृसूः । ब्रह्मणो येषा • पितृप्रसवित्री तनुरिति प्रसिद्धिः ॥ २ ॥
त्रिसन्ध्यं तूपवैणवम् ॥५४॥ तिनः सन्ध्याः प्राणमध्याहापराह्नलक्षणा: समाहृतास्त्रिसन्ध्यम् ॥ १॥ उप समीपे वैणवो व्रतदण्डो यत्र तदुपवैणवम् ॥ २ ॥ ५४॥
. श्राद्धकालस्तु कुतपोऽष्टमो भागो दिनस्य यः। ..
श्राद्धं पितृकर्म तस्य कालः श्राद्धकालः ॥१॥ कुतिः सौत्रः कोतन्ति गच्छन्ति प्रीतिं पितरोऽस्मिन् कुतपः, पुंक्लीबलिङ्गः । " भुजकुति-॥ ( उणा-३०५)॥ इत्यादिना अपः कित् ; कुं तपति सूर्योऽत्रेति वा । यो दिनस्याष्टमो भागः स कुतप इत्यर्थः । यत्स्मृतिः
दिवसस्याष्टमे भागे मन्दीभवति भास्करे ।। स कालः कुतपो यत्र पितॄणां दत्तमक्षयम् ॥१॥२॥ निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा ॥१५॥ त्रियामा यामिनी भौती तमी तमा विभावरी । रजनी वसतिः श्यामा वासतेयी तमस्विनी ॥५॥
उषा दोषेन्दुकान्ता निश्यति तनूकरोति चेष्टा निशा । उपसर्गादातो डोऽश्यः" ॥ ५।१।५६ ॥ इति डः । निशन्ति समाहितमनस्का भवन्ति अस्यामिति वा स्थादित्वात्कः ॥ १॥ निशीथोऽस्त्यस्यां निशीथिनी ॥२॥ राति सुखं रात्रि: "राशदि"- ॥ (उणा-६९६) इत्यादिना त्रिः, ङ्या रात्री च ॥ ३ ॥ शृणाति चेष्टाः शर्वरी, वनि “णस्वराघोषादनो रश्च" ॥ २॥४।४ ॥ इति ङीः ॥ ४ ॥ क्षणमवसरं ददाति क्षणदा, विश्रान्तिप्रदेत्यर्थः ॥५॥ क्षिप्यते क्षपा, भिद्यायङ् ॥ ६॥५५॥ त्रयो यामा यस्यां त्रियामा, आद्यन्तयोरर्द्धयामयोर्दिनव्यवहारात् ॥ ७ ॥ यामाः सन्त्यस्यां यामिनी । यौगिकत्वाद्यामपतीत्यपि ॥ ८ ॥ भूतानामियं भौती, रात्रिंचरत्वात्तेषाम् ॥ ९ ॥ ताम्यन्ति चक्र