________________
.
२ देवकाण्डः ।
५३
तैर्मुहूर्तः, अहश्च रात्रिश्च अहोरात्रः, पुंक्लीबलिङ्गः । “ऋक्सामयजुष-" ॥ १३ । ९७ ॥ इति द्वन्द्वे अदन्तो निपात्यते ॥ - तत्राहार्दवसो दिनम् ।
दिवं धुर्वासरो घस्रः तत्रेति । अहोरात्रमध्ये, अंहते गच्छति अहः । " श्वन्मातरिश्वन-" || (उणा-९०२) इत्यनन्तो निपात्यते ॥१॥ दीव्यत्यत्रादित्य इति दिवसः "दिवादिरभिलभ्युरिभ्यः कित्" ॥ (उणा-५७२) ॥ इत्यसः ॥२॥ दीव्यति रविस्त्र, यति तम इति वा दिनम् , पुंक्लीबलिङ्गौ । “दिननग्न-" (उणा-२६८)॥ इति नान्तो निपात्यते ॥ ३ ॥ दीव्यन्त्यत्र लोका दिवम् ॥ ४ ॥ द्यौति गच्छति द्युः, पुंलिङ्गः । "शुद्रुभ्याम्” (उणा-७४४) ॥ इति डुः ॥५॥ वासयति रविं वासरः, पुंक्लीबलिङ्गः । "ऋछिचटि-" ( उणा-३९७ ) ॥ इत्यरः ॥ ६॥ घसत्यत्ति तमो घनः ॥७॥ दिवा अव्ययम् ॥
प्रभात स्यादहर्मुखम् ॥१२॥ व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः ।
काल्यं भातुं प्रवृत्तं प्रभातम् । “आरम्भे" ॥५।१११०॥ इति क्तः ॥१॥ अहो मुखमारम्भः अहर्मुखम् ॥ २॥५२॥ विशेषेण उश्यतेऽतिक्रम्यते व्युष्टम् । “ज्ञानेच्छा-" ॥ ५।२।९२ ॥ इत्यादिना क्तः ॥३॥ विभातुं प्रवृत्तं विभातम् ॥४॥ प्रत्यूषति निशा रुजति प्रत्यूषम् , पुंक्लीबलिङ्गः ॥५॥ कलासु साधु कल्यम् ॥ ६॥ प्रत्योषत्यर्ककरैः
प्रत्युषः "मिथिरञ्ज्युषि-" ॥ ( उणा-९७१ ) ॥ इत्यस् ॥ ७॥ एवमुषः ॥ ८॥ : प्राप्त: कालोऽस्य काल्यम् । “ कालाद्यः" ॥६।४।१२६॥ इति यः, काले साध्विति
वा ॥ ९ ॥ शेषश्चात्र-व्युष्टे निशात्ययगोसौ ॥ प्रातः, प्रगे, प्राढे, पूर्वेयुश्चाव्ययानि । गोसो देश्याम् ; संस्कृते ऽप्येके ॥
मध्याह्नस्तु दिवामध्यं मध्यन्दिनं च सः ॥१३॥ . अहो मध्यं मध्याह्नः, “सर्वांशसंख्याऽव्ययात्" ॥ ७॥३।११८॥ इति अट् , अहादेशश्च ॥ १ ॥ दिवा अहो मध्यं दिवामध्यम् ॥२॥ दिनस्य मध्यं मध्यन्दिनम् । " लोकम्पृण-" ॥ ३।२।११३ ॥ इत्यादिना निपात्यते ॥ ३॥५३ ॥
दिनावसानमुत्सूरो विकालसबली अपि।। सायं