________________
४ भूमिकाण्डः।
५३७ " स्फुलिकलि-" || ( उणा-१०२ ) ॥ इतीङ्गक् , के मूर्ध्नि लिङ्ग चूडास्येति वा, कालं गच्छति प्राप्नोति वा ॥ २ ॥ धूम्यायामिव अटति धूम्याटः, कृष्णत्वात् ॥३॥
कङ्कस्तु कमनच्छदः ॥ ३९९ ॥
लोहपृष्ठो दीघपादः कर्कटः स्कन्धमल्लकः । कङ्कते गच्छति कङ्कः ॥ १ ॥ कमन; कान्तश्छदोऽस्य कमनच्छदः ॥ २ ॥ ॥ ३९९ ॥ लोहवर्ण पृष्ठमस्य लोहपृष्ठः ॥ ३ ॥ दीर्धी पादावस्य दीर्घपादः ॥ ४ ॥ 'कर्किः सौत्रः' कर्कति कर्कटः " दिव्यवि-" ॥ ( उणा-१४२ ) ॥ इत्यटः॥ ५॥ स्कन्धेन मल्लः समर्थः स्कन्धमल्लकः ॥ ६ ॥
चिल्लः शकुनिरातापी चिल्लति वातेन शिथिलीभवति चिल्लः ॥ १॥ शक्नोति शकुनिः ॥ २॥ आतपत्यातापी ॥ ३ ॥
श्येनः पत्त्री शशादनः ॥ ४००॥ श्यायते श्येनः " श्याकठि ." ( उणा-२४२ ) ॥ इतीनः ॥ १ ॥ पत्त्री सामान्योऽपि विशेषे वर्तते, यत् शाश्वतः-'श्येनाख्यो विहगः पत्त्री पत्त्रिणौ शरपक्षिणा' इति ॥ २ ॥ शशानीत्त शशादनः ॥ ३ ॥ ४०० ॥
दाक्षाय्यो दूरदृग् गृध्रः : दक्ष्यते दाक्षाय्यः " श्रुदक्षिणहि-" ॥ (उणा-३७३ ) ॥ इत्याय्यः, दक्षाय्य एव दाक्षाय्यः, प्रज्ञादित्वादण् ॥ १ ॥ दूरात् पश्यति दूरदृक् ॥ २ ॥ गृध्यति मांसं गृध्रः " ऋज्यजि-" ॥ ( उणा-३८८ ) ॥ इति किद् रः ॥ ३ ॥
शेषश्चात्रगृध्रे तु पुरुषव्याघ्रः कामायुः कूणितक्षणः । सुदर्शनः शकुन्याजौ ॥ अथोत्क्रोशो मत्स्यनाशनः
कुररः उच्चैः क्रोशत्युत्कोशः ॥ १ ॥ मत्स्यान् नाशयति मत्स्यनाशनः ॥ २ ॥ कुरति कुररः “मृयुन्दि-" ॥ (उणा- ३९९) ॥ इति किदरः, 'कुर' इति शब्दं राति वा ॥३॥
कीरस्तु शुको रक्ततुण्डः फलादनः ।। ४०१ ॥ · कायति कीरः " घसिवशि-" ॥ ( उणा-४१९ ) ॥ इति किदीरः, कीति शब्दमीरयति वा ॥ १ ॥ शवति शुकः “ विचिपुषि-" ॥ ( उणा-२२ ) ॥ इति