________________
अभिधानचिन्तामणो-
..
..
( उणा-६५ ) ॥ ३ ॥ कोलति कुलिङ्ककः " कुलिचिरिभ्यामिङ्कक् * ॥ (मा ६४ ) ॥ ४ ॥ कुलिङ्गोऽपि ॥
योषित् तु तस्य चटका अजादित्वादापि क्षिपकादित्वादित्वाभावः ॥ १ ॥
स्त्र्यपत्ये चटका तयोः ॥ ३९७ ॥ तयोद्वयोः स्त्रीलक्षणे अपत्ये वाच्ये चटकस्य चटकाया वाऽपत्यं चटका " बदल. काण्णैरः स्त्रियां तु लुप्" ॥६।१।७९ ॥ इति साधुः ॥१॥ ३९७ ॥
पुमपत्ये चाटकैरः तयोरिति संबध्यते, चटकस्य चटकाया वा पुलक्षणेऽपत्येऽभिधये चाटकर "चटकाएणैर:-" ॥६।१ । ७९ ॥ इति गैरः ॥ १॥
दात्यूहे कालकण्टकः ।
जलरङ्कजलरञ्जः ददात्यानन्दं दात्यूहः “ दस्त्यूहः" ॥ ( उणा-५९४ ) ॥ इति त्यूहस्तत्र । दात्योहोऽपि ॥१॥ कालाः कण्टका रोमोझेदा अस्य कालकण्टकः कालः कण्ठोऽस्येति कालकण्ठकः' इत्यके ॥२॥ जले रमते जलरङ्कु: "कैशीशमि." ॥ ( उणा-७४९) । इति कुः ॥ ३ ॥ जलेन रज्यति जलरजः ॥ ४ ॥
बके कहो बकोटवत् ।। ३९८ ॥ . वक्तीति बकः, न्यवादित्वात् कत्वं तत्र ॥ १ ॥ के जले केन वा वयते कहवः ॥ २ ॥ वक्ति बकोटः " कपोटबकोट-" ॥ ( उणा - १६१) ॥ इत्योटे निपात्यते ॥ ३ ॥ ३९८ ॥
बलाहकः स्याद् बलाकः बलति बलाहकः " बलिबिलि-" ॥ ( उणा-८१ ) ॥ इत्याहकः ॥ १॥ "शलिबलि-" ॥ ( उणा-३४ ) ॥ इत्याके बलाकः, पुंस्वयम्, यद्वाचस्पतिः'बलाकस्तु बलाहकः । 'पुंध्वजेऽपि स्त्रीलिङ्ग एवायम्' इति लिङ्गानुशासनकृतः ॥२॥
बलाका विसकण्ठिका । बलमकति बलाका ॥ । ॥ विसमिव कण्ठोऽस्या विसकण्ठिका । 'विसकण्टिका' इत्यन्ये । बकेरुकाऽपि ॥ २॥
भृङ्गः कलिङ्गो धूम्याट भृङ्ग इव भृङ्गः, कृष्णत्वात् , बिभत्तीति वा ॥ १ ॥ कलते शब्दायते कलिङ्गः