________________
शेषश्चात्र
४ भूमिकाण्डः ।
सारसे दीर्घजानुकः ॥
गोद मैथुनी कामी श्येनाख्यो रक्तमस्तकः ॥
सारसी लक्ष्मणा
लक्ष्मीरस्त्यस्या लक्ष्मणा 'लक्ष्मणी' इत्यन्ये ॥ १ ॥
अथ कुङ् क्रौञ्चे
क्रुञ्चति क्रुङ् ॥१॥ क्रुङ्ङेव क्रौञ्चः, प्रज्ञादित्वादण् तत्र ॥२॥ स्त्रियां त्वजातित्वादापि क्रुञ्च ॥
चाषे किकीदिविः ।
५३५
चष्यते भक्ष्यते श्येनेन चाषस्तत्र ॥ १ ॥ किक्रीति कुर्वन् दीव्यति किकीदिवि: “छविच्छिवि-” ॥ (उणा-७०६ ) ॥ इति वौ निपात्यते । 'द्वे नाम्नी' इत्यन्ये । किकिदीविरपि ॥ २ ॥
चातकः स्तोकको बप्पीहः सारङ्गो नभोऽम्बुपः ॥ ३९५ ॥
चतते याचते मेघाम्भश्चातकः ॥ १ ॥ स्तोकं कायति काश्यते याचते वा स्तोकको, स्तोकं कमस्येति वा ॥ २ ॥ नमोऽम्बुपानाद् वा पानमीहते बप्पीहः, पृषोदरादित्वात् ॥ ३ ॥ सरति सारङ्गः, सह आरङ्गति वा, यूथचारित्वात् ॥४॥ नभस्यम्बु पिबति नभोऽम्बुपः ॥ ५ ॥ ३९५ ॥
•
चक्रवाको रथाङ्गाः कोको इन्द्रचरोऽपिच ।
'चक्र' इति वाक् आख्यास्य चक्रवाकः ॥ १ ॥ रथाङ्गं चक्रं तस्य आवा नामाऽस्य रथाङ्गावः, तेन रथाङ्गश्च इत्यादि ॥ २ ॥ कौति शब्दायति कोकः " भी शालि - " ( उणा - २१ ) ॥ इति कः ॥ ३ ॥ द्वन्द्वेन मिथुनेन चरति द्वन्द्वरः ॥ ४ ॥
टिट्टिभस्तु कटुक्वाण उत्पादशयनश्च सः ॥ ३९६ ॥
""
'टिकि गतौ' टिकते टिट्टिभः " सिटिकिभ्याम् - " ॥ ( उणा - ३३२ ) ॥ इति इभ, टिकः टिट्टादेश, 'दिट्टि ' इति भाषते वा क्वचित् " ॥ ५ । १ । १७१ ॥ इति ड: । ' टीटिभ : ' इत्येके ॥ ॥ कटुः काणोऽस्य कटुकाणः || २ || उत्पादः शेते उत्पादशयनः ॥ ३ ॥ ३९६ ॥
चटको गृहबालभुक् कलविङ्कः कुलिङ्ककः ।
"
દદદ
चटति भिनत्ति आहारं चटकः दूकॄनृ-” ॥ ( उणा-२७ गृहबलिं भुङ्क्ते गृहबलिभुक् ॥ २ ॥ कलते शब्दायते कलविङ्कः
) ॥ इत्यकः ॥ १ ॥
"
""
'कलेरविङ्कः
॥