________________
४ भूमिकाण्डः ।
५३३
मद्गुस्तु जलवायसः ।। ३८९ ।। मजति जले मद्गुः "भृमृतृ." ॥ ( उणा--७१६) ॥ इत्युः, न्यव दित्वाद् गत्वम् ॥ १ ॥ जलचारी वायसा जलवायसः ॥ २ ॥ ३८९ ॥
घूके निशाटः काकारिः कौशिको लूक-पेचकाः ।
दिवान्धः घवते शब्दायते घूकः " घुयुहि- " ॥ ( उणा-२४ ) ॥ इति को दीर्घत्वं चं, घूशब्दं करोति वा, तत्र ॥ १ ॥ निशायामटति निशाटः ॥ २ ॥ काकामामरिः काकारिः ॥३॥ कोशः प्रयोजनमस्य कौशिकः, बिलेशयत्वात् , कुशिकस्यापत्यमिति वा, की शेते इति वा, पृषोदरादित्वात् ॥ ४ ॥ अलत्युलूकः "शम्बूक" ॥ ( उणा६१) ॥ इत्यूके निपात्यते, ऊचैलॊक्यते, ऊौ कर्णावस्येति वा. पृषोदरादित्वात् ॥५॥ पचति पेचक: “कीचक-* ॥ ( उणा--३३) । इत्य के निपात्यते ॥ ६ ॥ दिवा दिवसेऽन्धो दिवान्धः ॥ ७ ॥
अथ निशावेदी कुक्कुटश्चरणायुधः ॥ ३९० ॥
कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः । निशां वेदयति ज्ञापयांत निशावेदी ॥ १ ॥ कोकते गृह्णाति क्षुद्रेजन्तून् कुक्कुटः पुंक्लोबलिङ्गः “नकुटकुक्कुट-" ॥ ( उणा--१५५ ) ॥ इत्युटे निपात्यते, कुगित्युच्चारणेन कुटतोति वा ॥ २ ॥ चरणावेव आयुधमस्य चरणायुधः ॥ ३ ॥ ३९ ॥ कृकेण शिरोग्रीवेण, कृकमव्यक्तं वा वक्ति कृकवाकुः “कृकस्थूराद्वचः क् च" ॥ ( उणा--७२ ८ ) ॥ इति णिदुः ।। ४ ।। ताम्रा चूडाऽस्य ताम्रचूडः ॥ ५ ॥ विवृते भक्षिणी अस्य विवृताक्षः ॥ ६ ॥ शिखण्डोऽस्त्यस्य शिखण्डिकः ॥ ७ ॥ . शेषश्चात्र
कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः । मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ आरणी विकिरो बोधिनन्दीकः पुष्टिवर्धनः । चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः ॥ उषाकीलो विशाकश्च वाजस्तु ग्रामकुक्कुटः ॥
हंसाश्चक्राङ्ग-वक्राङ्ग-मानसौकः सितच्छदाः ॥ ३९१ ॥ घ्नन्ति गच्छन्ति हंसाः “मावावदि-" || ( उणा--५६४ ) ।। इति सः ॥ १ ॥ चक्राकारमङ्गमषां वृत्तत्वाचक्राङ्गाः ॥ २ ॥ वक्रमगमेषां वक्राङ्गाः ।। ३ ।। मामसाख्ये
देवसरसि ओक एषां मानसौकसः ॥४॥ सिताश्छदा एषां सितच्छदाः ॥५॥३९१॥ .. ६८