________________
४ भूमिकाण्डः ।
५३१ केकी-तु सर्पभुक् । मयूर-बर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ ३८५ ॥
शुक्लापाङ्गः केकाऽस्त्यस्य केकी, शिखादित्वादिन् ॥ १ ॥ सान् भुङ्क्ते सर्पभुक् ॥ २॥ मीनात्यहीन् मयूरः "मीमास-" ॥ ( उणा-४२७ ) ॥ इत्यूरः, मह्यां रौतीति वा, पृषोदरादित्वात् ॥ ३ ॥ बाँणि सन्त्यस्य बर्हिणः " फलबर्हाद्-" ॥७॥ २ ॥ १३॥ इतीनः, बहतीति वा "द्रुहृवृहि-" ॥ ( उणा-१९४ ) ॥ इतीण: । शिखादित्वादिनि बहाँति वा ॥४॥ नीलः कण्ठोऽस्य नीलकण्ठः ॥५॥ मेघस्य सुहृत्, मेघः सुहृदस्येति चा मेघसुहृत् ॥ ६ ॥ शिखाऽस्त्यस्य शिखी, यौगिकत्वात् शिखाबलः ॥ ७ ॥ ३८५ ॥ शुक्लावपाङ्गावस्य शुक्लापाङ्गः ॥ ८॥ शेषश्चात्र
मयूरे चित्रपिङ्गलः ॥ नृत्यप्रियः स्थिरमदः खिलखिल्लो गरव्रतः । । मार्जारकण्ठो मरुको मेघनादानुलासकः ॥ मयूको बहुलग्रीवः नगावासश्च चन्द्रकी ॥
अस्य वाक् केका अस्य मयूरस्य वाणी कायत्यनया केका " निष्कतुरुष्क-" ॥ ( उणा-२६) इति के निपात्यते, के मूर्ध्नि कायतीति वा ॥ १॥
पिच्छं बह शिखण्डकः।
प्रचलाकः कलापश्च अस्य मयूरस्य पिच्छम् ॥१॥ बर्हते नृत्येनो भवति बहम्, पुंक्लीबलिङ्गः ॥२॥ शिखाभिर्डयते शिखण्डः " क्वचित् " ॥ ५। १। १७१ ।। इति डे पृषोदरादित्वात् साधुः ॥ ३ ॥ प्रचलति प्रचलाकः " मवाक-" ।। ( उणा-३७ ) ॥ इति निपातनादाकः, प्रचलमकत्यनेन वा || ४ ॥ कल्पते कलापः, कलां पातीति वा ॥ ५ ॥
मेचकश्चंन्द्रकः समौ ॥ ३८६ ॥ मेचको मिश्रवर्णत्वात; यत् कात्यः- 'बर्हिकण्ठसमं वर्ण मेचकं ब्रुवते बुधाः' इति ॥१॥ चन्द्रप्रतिकृतिश्चन्द्रकः ॥ २॥ ३८६ ॥
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः । __ कलकण्ठः काकपुष्टः