________________
४ भूमिकाण्डः ।
५२९
॥ उक्ताः स्थलचराः पञ्चेन्द्रियाः ॥
खचरानाह
विहगो विहङ्गम-खगी पतगो विहङ्गः शकुनिः शकुन्ति-शकुनौ वि-वयः-शकुन्ताः । नभसङ्गमो विकिर-पत्ररथौ विहायो द्विज-पक्षि-विष्किर-पतत्रि-पतत्-पतङ्गाः ॥ ३८२ ॥
पित्सन् नीडा-ऽण्डजोऽगौकाः विहायसा गच्छति विहगः, विहङ्गमः, विहङ्गः, “ नानो गमः खड्डौ च विहायसस्तु विहः " ॥५।१।१३१ ॥ इति साधवः ॥ १॥२॥ ३ ॥ खे गच्छति खगः ॥ ४ ॥ पतत्यनेन पतः पक्षः स्थादित्वात् कः, पतैर्गच्छति पतगः ॥ ५ ॥ शक्नोति शकुनिः “ शकेरुनिः" ॥ ( उणा-६८४) ॥ ६ ॥ "शकेरुन्तिः " ॥ (उणा-६६६) इति शकुन्तिः ॥७॥ “यम्यजि-"॥ (उणा-२८८)॥ इत्युने शकुन: ॥ ८॥ वेति गच्छति विः " नीवीप्रहृभ्यो डित् " ॥ ( उणा-६१६) ॥ इति इ. ॥९॥ वयते वयः “ अस् " ॥ ( उणा-९५२)॥ इत्यस् ॥ १० ॥ शक्नोति शकुन्तः " शकेरुन्तः " ॥ ( उणा-२२३ ) ॥ ११ ॥ नभःपर्यायोऽकारान्तो नभसशब्दः, नभसं गच्छति नभसङ्गमः ॥ १२ ॥ विकिरति भक्ष्यं विकिरः “नाम्युपान्त्य-" ॥५। १।५४ ॥ इति कः ॥ १३ ॥ पत्राणि पक्षा रथोऽस्य पत्ररथः ॥ १४ ॥ विजिहीते विहाय: “ विहायस्सुमनस्-" ॥ ( उणा-९७६ ) ॥ इत्यसि निपात्यते ॥ १५ ॥ द्वाभ्यां मातृगर्भाण्डाभ्यां जातो द्विजः ॥ १६ ॥ पक्षाः सन्त्यस्य पक्षी ॥ १७ ॥ विकिरति विकिरः " वो विकिरो वा " ॥ ४ ॥ ४९६ ॥ इति स्सडागमः ॥ १८ ॥ पतति पतत्री " पतेरत्रिन् ” ॥ ( उणा-९३०) ॥ पतत्राणि सन्त्यस्य वा, पतति पतत्रिरितीकारान्तो वा * पतेरत्रिः " ॥ ( उणा-६९७ ) ॥ इत्यत्रिः ॥ १९ ॥ पतति पतन् ॥ २० ॥ “ पतितमि-" ॥ ( उणा-९८)॥ इत्यने पतङ्गः, पतैर्गच्छतीति वा ॥ २१ ॥ ३८२ ॥ पतितुमिच्छति पित्सन् "रंभलभशकपत-" ॥ ४।१ । २१ ॥ इति सनि इत्वं द्वित्वाभावश्च ॥ २२ ॥ नीडादण्डाछ जातो नीडजः ॥ २३ ॥ अण्डजः ॥ २४ ॥ अगो वृक्ष ओकोऽस्यागौका: ॥ २५ ॥ शेषश्चात्र
भवेत् पक्षिणि चञ्चुमान् ॥ कण्ठामिः कीकसमुखो लोमकी रसनारदः ।