________________
५२८
अभिधानचिन्तामणी
दृशि विषमेषां हविषाः ॥ १॥ प्रसङ्घादन्येषामपि सविषत्वं ज्ञापयन्नाह
लूमविषास्तु वृश्चिकादयः ॥ ३७८ ॥ व्याघ्रादयो लोमविषा नखविषा नरादयः । लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः ॥ ३७९ ।।
सूषिकाद्याः स्पष्टम् ॥ ३७८ ॥ ३७९॥
दूषविषं त्ववीर्यमौषधादिभिः । दूष्यत दूषी, दूषीलक्षणं विषं दूषीविषम् , औषधमन्त्रप्रयोगैर्निीयाँकृतम् ॥१॥
कृत्रिमं तु विषं चारं गरश्चोपविषं च तत् ॥ ३.८० ॥ कृत्रिममौषधादियोयजनितं विषं चार्यते चारम् ॥ १ ॥ गिरति जीवं गरम ॥ २ ॥ उपगतं विषेण उपविषम् ॥ ३ ॥ ३८०॥
भोगोऽहिकायः भुजति कुटिलीभवत्यनेनास्मिन् वा भोगः ॥ १॥
दंष्ट्राशीः - अहेर्दष्ट्रा, आशस्यते हिंस्यतेऽनया आशी:, यदाह-"आशीस्तालगता दंष्ट्रा यया विद्धो न जीवति" । "क्रुत्संपदादि-* ॥ ५। ३ । ११४ ॥ इति विप् " को " ॥ ४ ॥ ४ | ११९ ॥ इतीसादेशः । ' ईकारान्तोऽयम् ' इत्यन्ये ॥ १॥
दर्वी भोगः फटः स्फटः ।
फणः दृणात्यनया दर्विः " दृपक्भ्यो विः * ॥ ( उणा-७०४ ) ॥ ड्यां दीं ॥१॥ भुजति भुङ्क्ते वाऽनेन भोगः ॥ २ ॥ स्फायते फट: " घटाघाटा-" ( उणा१४१.) ॥ इति दे निपात्यते ॥ ३ ॥ स्फटति विशीर्यतेऽनेन स्फटः, स्थादित्वात् कः ॥ ४ ॥ फणति विस्तारं गच्छति फणः ॥ ५ ॥ फटादयस्त्रयः पुंस्त्रीलिङ्गाः । फणं नपुंसक सस्मरुश्चान्द्राः॥
__ अहिकोशे तु निर्बयनी-निर्मोक-कञ्चुकाः ॥ ३८१ ॥
अहेः कोश इव अहिकोशोऽहित्वक् तत्र ॥ १ ॥ नितरां लूयते निर्वयनी " विदन-"॥ ( उणा-२७५ ) ॥ इत्यने निपात्यते । 'नितरां लीयते निर्लयनी" इत्यन्ये ॥ २ ॥ निर्मुच्यते निर्मोकः ॥ ३ ॥ कञ्चुक इव कञ्चुकः, पुंक्लीबालिङ्गः कञ्च्य ते बध्यतेऽनेन वा ॥ ४ ॥ ३८१ ॥