________________
४ भूमिकाण्डः।
५१९ भाल्लूके भालूक-क्षा-ऽच्छभल्ल-भल्लूक-भल्लुकाः । . भल्लते हिनस्ति भाल्लूकः भल्लूकः “ कणिभल्लेर्दीर्घश्च वा" ।। ( उणा-६० ) इति ऊके साधू ।। १॥२॥ भालयते भालूकः “ मृमन्यजि-" || ( उणा-५८) ।। इत्यूकः ॥ ३ ॥ ऋज्यति ऋक्ष: “ ऋजिरिषि-" ॥ ( उणा-५६७ ) ॥ इति कित् सः, ऋणोतीति वा ॥ ४ ॥ अच्छेत्याभिमुख्यार्थेऽव्ययम्ः' आभिमुख्यन भल्लते अच्छभल्लः ॥ ५ ॥ भल्लते भल्लुकः 'मिवमि-" ॥ (उणा-५१) ॥ इत्युकः॥६॥
सृगालो जम्बुकः फेरुः फेरण्ड: फेरवः शिवा ॥ ३५५ ॥ घोरवासी भूरिमायो गोमायुसुंगधूर्तकः ।
हूरवो भरुजः क्रोष्टा सरति भयेन सृगालः 'सर्तेर्गोऽन्तश्च' ॥ (उणा ..४७८) ॥ इत्यालः, असृगालीयतेऽत्र, असृग् गिलतीति वा, पृषोदरादित्वात् । तालव्यादिरपि ॥१॥ जमति जम्बुकः " कञ्चुक-" ॥ (उणा-५७) ॥ इत्युके निपात्यते ॥ २ ॥ 'फे' इति रौति फेरुः, पृषोदरादित्वात् ॥ ३ ॥ 'फे' इति रणति फेरण्डः “ पिचण्ड-" ॥ (उणा- १७६ ) । इत्यण्डे निपात्यते ॥ ४ ॥ 'फे' इति रवोऽस्य फेरवः ॥५॥ शेते दिवा शिवा 'शकुना. वेदनी' इति नैरुक्ताः । शृगालेऽप्ययं स्त्रीलिङ्गः, यत् शाश्वत:-'शिवः कीलः शिवा कोष्टा भवेदामलकी शिवा' n६ ॥ ३५५ ॥ घोरं वास्यते घोरवासी ॥ ७ ॥ भूरिः प्रचुरा मायाऽस्य भूरिमायः ॥ ८ ॥ गां मिनाति गोमायुः “मिवहि-" ॥ (उणा७२६ ) ॥ इति णिदुः ॥ ९॥ मृगान् धूर्वति मृगधूर्तः "शीरी-" ॥ ( उणा२०१ ) ॥ इति कितू तः, मृगेषु धूर्त इति वा ॥ १० ॥ हू इति रवोऽस्य हूरवः ॥ ११ ॥ बिभर्ति भरुजः “ उटजादयः " ॥ ( उणा-१३४ ) ॥ इति निपात्यते ॥ . १२ ॥ क्रोशति कोष्टा “ कृसिकमि-" ॥ ( उणा-७७३) ॥ इति तुन् "क्रुशस्तुनस्तृच पुंसि" ॥ १ ॥ ४ । ९१ ॥ इति तृजादेशः ॥ १३ ॥
शिवाभेदेऽल्पके किखिः ॥ ३५६ ॥ अल्पायां शिवाजातौ कौति किखिः स्त्रीलिङ्गः “ कोर्डिखिः" ॥ ( उणा-६२६) .
पृथौ गुण्डिव-लोपाको बृहति शिवाभेदे गृणाति गुण्डिव: “ प्रवाहा-" ॥ ( उणा-५१४ ) ॥ इति वे निपात्यते ॥ १ ॥ लुम्पति लोपाकः " मवाक-" ॥ ( उणा-३७ ) ॥ इति निपातनादाकः ॥ २॥