________________
५१८
अभिधानचिन्तामणौ- गवयः स्याद् वनगवो गोसदृक्षोऽश्ववारणः ॥ ३५२ ॥ गवते गवयः "कुगुवलि-" ॥ ( उणा-३६५ ) ॥ इत्ययः ।।१॥ वनस्य गौनगवः ॥२॥ गोः सदृशो गोसदृक्षः ॥३॥ अश्वान् वारयत्यश्ववारणः ॥४॥ ३५२ ॥
खड्गी वाध्रीणसः खड्गो गण्डकः खड़गः शृङ्गमस्त्यस्य खड्गी ॥ १ ॥ वाध्रीव नासिकाऽस्य वाध्रोणसः "अस्थूलाच नसः" ॥ ७।३ । १६१ ॥ इति नसादेश. ॥ २ ॥ खडति भिनत्ति खड्गः "गम्यमि-" ॥ ( उणा-९२ ) इति गः ॥३॥ गण्डति संहन्यते गण्डकः ॥४॥
अथ किरः किरिः । भूदारः सूकरः कोलो वराहः क्रोड-पोत्रिणौ ॥ ३५३ ॥ घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्या-ऽऽस्यलाङ्गलौ ।
आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ ३५४ ॥ किरति क्षमा किर: "नाम्युपान्य-" ॥ ५॥ १। ५४ ।। इति कः ॥ १ ॥ "नाम्युपान्त्य-" ॥ ( उणा-६०९) । इत्यादिना उणादिके किदिप्रत्यये किरिः ॥२॥ भुवं दारयति भूदारः ॥ ३ ॥ सुयते प्रेयते सूकरः “सूपुषिभ्यां कित्" ॥ ( उणा४३६ ) ॥ इति करः ॥ ४ ॥ कोलति संस्त्यायति पीनत्वात् कोलः ॥ ५ ॥ घृणोति घराहः “वृकटि-" ॥ ( उणा--५९१) इत्याहः, वरमाहन्तीति वा, वर आहारोऽस्येति पृषोदरादित्वाद्वा ॥ ६॥ किरति कोड: "विहड-" ।। ( उणा-१७२) । इत्यडे निपात्यते, क्रुडेः सौत्रस्य वाऽच् ॥ ७ ॥ पोत्रं मुखाग्रमस्त्यस्य पोत्री ॥ ८॥ ॥ ३५३ ॥ घोणोऽस्त्यस्य घोणी, शिखादित्वादिन् ॥ ९ ॥ घृष्याद् घृष्टिः “ तिकृतौ नाम्नि" ॥५/१।७१॥ इति तिक् ॥ १० ॥ स्तब्धं रोमास्त्यस्य स्तब्धरोमा ॥११॥ दंष्ट्राऽस्त्यस्य दंष्ट्री ॥ १२ ॥ केरति किटि: " नाम्युपान्त्य-" ॥ ( उणा-६०९)। इति किदिः ॥ १३ ॥ आस्यं दारकत्वाल्लाङ्गलभिवाऽस्य आस्यलाङ्गलः ॥ १४ ॥ आखनति आखनिकः “ आङः पणिपनि-" ॥ ( उणा-३९) ॥ इति बहुबच. नादिकः, आखनः खातविशेषः सोऽस्यास्तीति वा ॥ १५ ॥ शिरसि मर्माऽस्य शिरोमर्मा ॥ १६ ॥ स्थूला नासास्य स्थूलनासः ॥ १७ ॥ बढ्यः प्रजा अस्य बहुप्रजः ॥ १८ ॥ ३५४ ॥ शेषश्चात्र
सूकरे कुमुखः कामरूपी च सलिलप्रियः । तलक्षणो वक्रदंष्ट्रः पङ्कक्रीडनकोऽपि च ॥ .