________________
४ भूमिकाण्डः ।
श्रेतपिङ्गोऽपि हिनस्ति सिंहः “ हिंसेः सिम् च " ॥ (उणा ५८८) । इति हः, अचि वा, पृषोदरादित्वात् ॥ १॥ कण्ठे रवो ध्वनिरस्य कण्ठीरवः, पृषोदरादित्वादीत्वम् ॥२॥ हरति प्राणान् हरिः ॥ ३ ॥ ३४९ ॥ पिङ्गले अक्षिणी अस्य हर्यक्षः ॥ ४ ॥ केसराः स्कन्धसटाः सन्त्यस्य केसरी ॥ ५ ॥ इभानामरिरिभारिः ॥ ६ ॥ पञ्च आस्यानि मुखानि, मुखेन पादैश्च योद्धृत्वादस्य पञ्चाऽऽस्यः, पञ्च्यते पञ्चं विस्तारवदास्यमस्यति वा ॥ ७ ॥ नखरा आयुधमस्य नखरायुधः ॥ ८॥ महान् नादोऽस्य महानादः ॥ ९ ॥ पञ्च शिखा अस्य पञ्चशिखः, पञ्चभिः श्यति वा ॥ ५० ॥ पारिषु शक्तेष्विन्द्रः पारिन्द्रः, पृषोदरादित्वात् । पारीन्द्रोऽपि ॥ ११ ॥ मृगशब्दात् परः पतिररिश्व, मृगाणां द्वीप्यादिशशकान्तानां पतिररिश्च मृगपतिः ॥१२॥ मृगारिः ॥ १३॥ ॥३५० ॥ श्वेतश्वासौ पिङ्गश्र श्रेतापिङ्गः ॥ १४ ॥ शेषश्चात्र
सिंहे तु स्यात् पलंकषः । शैलाटो वनराजश्च नभःकान्तो गणेश्वरः ॥ १ ॥ शृङ्गाष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः । अथ व्याघ्रो द्वीपी शार्दूल-चित्रको ।
चित्रकायः पुण्डरीकः व्याजिघ्रति व्याघ्रः ॥ १ ॥ द्वीपमस्त्यस्य तन्निवासित्वाद् द्वीपी ॥ २॥ शृणाति शार्दूल: "दुकूल." ॥ ( उणा-४९१) ॥ इत्यूले निपात्यते ॥ ३ ॥ चित्रकश्चित्रवर्णस्वात् ॥४॥ चित्रः कायोऽस्य चित्रकायः ॥५॥ पुणति शोभते पुण्डरीकः "सृणीक'॥ ( उणा-५ ) ॥ इतीके निपात्यते ॥ ६ ॥
तरशुस्तु मृगादनः ॥ ३५१ ॥ . तरति तरक्षः "नृपलिमलेरक्षुः" ॥ ( उणा - ८२७) ॥ १॥ मृगानत्ति . मृगादनः ॥ २ ॥ ३५१ ॥
शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि । - शृगाति हस्तिनं शरभः “कृशग-" || ( उणा-३२९ ) ॥ इत्यभः ॥ १ ॥ कुन्नराणामरातिः कुञ्जरारातिः ॥ २ ॥ ऊर्ध्वाः पादा अस्य उत्पादकः ॥ ३ ॥ अष्टौ पादा अस्य अष्टपाद् “सुसङ्ख्यात्' ॥ ७ ॥३।१५० ॥ इति पाद्भावः । अष्टापदोऽपि ॥ ४॥