________________
४ भूमिकाण्डः । शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ ३४५ ।। रसनालिट् रतपराः कील-शायि-व्रणा-ऽन्दुकाः। .
शालावृको मृमदंशः श्वा कोकतऽस्थ्यादिकमादत्ते कुक्कुरः “ श्वशुर-" ॥ ( उणा-४२६) ॥ इत्युरे निपात्यते, कुकित्ति कुरति शब्दायते वा ॥१॥ वक्रो वालधिरस्य वक्रवालधिः ॥ २ ॥ ॥३४४॥ अस्थीनि भुङ्क्ते अस्थिभुक् ॥३॥ भषति कुत्सितं वाऽस्यते भषणः । भषकोऽपि ॥४॥ सरमाया अपत्यं सारमेयः ॥५॥ कुले गृहे भवः कौलेयक: “ कुलकुक्षि-" ॥६॥३॥१२॥ इत्येयकम् ॥६॥ शुनति गच्छति शुनः ॥७॥ "नाम्युपान्त्य-" ॥ ( उणा-६०९) ॥ इति किदिप्रत्यये शुनिः ॥ ८॥ शोभन आनः प्राणोऽस्य श्वानस्तालव्यादिः ॥९॥ गृहस्य मृगो गृहमृगः ॥१०॥ किरत्यस्थि कुर्कुरः श्वशुर-" ( उणा-४२६ ) ॥ इत्युरे निपात्यते ॥ ११ ॥ रात्रि जागर्ति रात्रिजागरः ॥१२॥ ॥३४५॥ रसनया लेढि रसनालिट् ॥१३॥ रतशब्दात् पराः कीलादयः-रतेन कील्यते बध्यते रतकीलः, रते कीलनमस्येति वा ॥१४॥रते शेते रतशायी ॥१५॥ रतेन व्रणमस्य रतव्रणः ॥१६॥ रतमेवान्दुको बन्धनमस्य रतान्दुकः ॥१७॥ शालायां गृहे वृक: शालावृकः ॥ १८ ॥ मृगान् दशति मृगदंशः ॥१९॥ श्वयति श्वा “श्वन्मातरि." । ( उणा-९०२) ॥ इत्यनि- निपात्यते ॥ २० ॥ शेषश्चात्र
शुनी क्रोधी रसापायी शिवारिः सूचको रुरुः। वनंतपः खजातिद्विट् कृतज्ञो भल्लहश्च सः ॥ १॥ . दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः ।
मण्डलः कपिलो ग्राममृगश्चन्द्रमहोऽपि च ॥ २॥
अलास्तु स रोगितः ॥ ३४६ ॥ अल्पते वार्यते दशनभयादलर्क उन्मत्तः श्वा "निष्कतुरुष्क-"॥ (उणा-२६)॥ इति के निपात्यते, संजातगरादिप्रयोगत्वाद् यक्ष्मादिरोग: संजातोऽस्य रोगितः
विश्वकम्तु कुशलो मृगव्ये विश्व कत् कुत्सितं द्रवति विश्वकद्रुः " हरिपीतः ॥ ( उणा-०४५ ) ॥ इति डिटः, विगतं श्वकदनमस्येत्येके ॥॥ .. सरमा शुनी। .. ...