________________
५१४
अभिधानचिन्तामणी
हिनस्ति मेष: पुंक्लीबलिङ्ग: “ वृकृतमी " ॥ ( उणा - ५४० ) ॥ इति षः, मिषति स्पर्धते वा ||२|| ऊर्णाऽस्त्यस्य ऊर्णायुः " ऊर्णाहंशुभमो युस् ” ॥ ७१२।१७ ॥ ३ ॥ हूयते हुङ: “कुगुहु - "|| ( उणा - १७० ) ॥ इति कि उ:, होडति गच्छतीति वा ॥४॥ इयत्युरण: " चिक्कण." ( उणा - १९० ) ॥ इत्यणे निपात्यते, 'उरणः कण्डवादी " उरण्यति देवताः प्रीणाति वा, उच्च रणोऽस्येति वा, उः खरप्रतिरूपकमध्ययम् ॥५॥ इयर्क्युरभ्रः “ खुरक्षुर- " ॥ ( उणा - ३९६ ) ॥ इति रे निपात्यते, उच्चै रमते, उरु भ्रमतीति वा पृषोदरादित्वात् ॥ ६ ॥ मेहति मेण्ढः पृषोदरादित्वात् ॥ ७॥ वर्षति वृष्णि: “ ऋद्धृसृ-” ॥ उणा- ६३५ ) ॥ इति कित् णिः ॥ ८ ॥ इज्यते देवता अनेन एडकः " कीचक- " ॥ ( उणा - ३३ ) ॥ इत्य के निपात्यते ॥ ९ ॥ रोमाणि सन्त्यस्य रांमशः, लोमादित्वात् शः ||१०|| होडति हुडुः “ पूकाहृषि-” ॥ ( उणा७२९ ) ॥ इति किदुः || ११|| ३४२ || संफलति संफालः, ज्वालादित्वात् णः ॥ १२॥ शृङ्गमस्त्यस्य शृङ्गिणः " फलबहीत्- " ॥ ७ । २ । १३ ॥ इतीनः || १३|| भिले: सौत्रात् लिहाद्यचि डलयोरैक्याद् भेडः ||१४||
"
68
मेषी तु कुररी रुजा । जालकिन्यविला वेणी
"
मिषति मेषी ||१|| कुरति शब्दायते कुररी "मृयुन्दि ” ॥ ( उणा- ३९९ ) ॥ इति किदरः ||२|| रुजति रुजा ॥३॥ जालकं रोमगुच्छोऽस्त्यस्या जालकिनी ॥ ४ ॥ न विलति भिनत्यविला, अवीन् लातीति वा ॥५॥ वेणते वेणी ॥६॥
अथेडिक्कः शिशुवाहकः ।। ३४३ ॥
पृष्ठशृङ्गो वनाजः स्यात्
इज्यते कौतुकादिडिक्क : "निष्कतुरुष्क- " ॥ ( उणा - २६ ) ॥ इति के निपात्यते ॥ १ ॥ शिशुं वहति शिशुवाहकः ॥ २ ॥ ३४३ ॥ पृष्ठे श्यामस्य पृष्ठतः ॥ ३ ॥ वनयाजो वनाजः ॥ ४ ॥
अविदुग्धे त्ववेः परम् । सोढं दूसं मरीसं च
अविशब्दात् परे सोढादय: अवेर्दुग्धमविसोढम् ॥ १॥ अविदूयम् ॥ २ ॥ अविमरीसं
अवेर्दुग्धे सोढदूसमरीसम् " || ६ |२|६४ ॥ इति साधवः ॥ ३ ॥
कुक्कुरो वक्रवालधिः ॥ ३४४॥ अस्थिभुग् भषणः सारमेयः कौलेयकः शुनः ।
(6