________________
प्रजने स्यादुपसरः
प्रजायतेऽस्मिन् पशूनां गर्भग्रहणकालः प्रजनस्तत्र, " न जनवधः ' ॥ ४ । ३ । ५४ ॥ इति घञि वृद्ध्यभावः ॥ १ ॥ स्त्रीषु पुंसां प्रथममुपसरणमुपसरः " सृग्लहः प्रजनाक्षे || ५| ३ | ३१ ॥ इत्यल् ॥ २ ॥
(
कील:
ः पुष्पलकः शिवः ।
कील्यते रज्ज्वा बध्यतेऽस्मिन् कीलः पुंस्त्रीलिङ्गः ॥ १ ॥ पुष्पति पुष्पल: मुरलोरल - " ( उणा - ४७४ ) ॥ इति साधुः स्वार्थे के पुष्पलकः ॥ २ ॥ शेते भुवि शिवः ॥ ३ ॥
बन्धनं दाम संदानं
बध्यतेऽनेन बन्धनम् ॥१॥ दायते रक्ष्यतेऽनेन दाम स्त्रीक्लीवलिङ्गः "मन्"। ( उणा - ९११) ॥ इति मन् ॥ २ ॥ संदीयते रक्ष्यतेऽनेन संदानम् ॥ ३ ॥ पशुरज्जुस्तु दामनी ॥ ३४० ॥
पशूनां बन्धनाय रज्जुः पशुरज्जुः, द्यति दामनी, पृषोदरादिखात् ॥ १ ॥ ३४० ॥ अजः स्याच्छगलः छ|गश्छगो वस्तः स्तभः पशुः ।
66
"2
अजत्यजः ॥१॥ छ्यति छगल: छोड़ेग्गादिव ॥ ( उणा ४७१) ॥ इत्यलः ॥ २ ॥ " गम्यमि- " ॥ ( उणा - ९२ ) ॥ इति गे छागः ॥ ३ ॥ शृङ्गशार्ङ्ग-" || ( उणा-९६ ) ॥ इति गे निपातनात् छगः ॥ ४ ॥ वस्ते छादयति वस्तः
16
' दम्यमि " || ( उणा २०० ) ॥ इति तः ॥ ५ ॥ स्तभ्यते स्तभः स्थादिलात् कः | 'तुभः' इत्यमरः ॥ ६ ॥ स्पशति पशुः ॥ ७ ॥
A
अजा तु छागिका मञ्जा सर्वभक्षा गलस्तनी ॥ ३४१ ॥
अजति वातमजा ॥ १ ॥ छ्यति छागी ॥ २॥ मञ्जिः सौत्रः ' मञ्जति मज्जा ॥ ३ ॥ सर्व कटुतिक्तप्राय मर्कपत्रादि भक्षयति सर्वभक्षा || ४ || गले स्तनौ अस्या
४ भूमिकाण्डः ।
गलस्तनी ॥ ५ ॥ ३४१ ॥
युवा जो वर्करः
५१३
तरुणः पशुः व्रियते वर्करः “ किशुत्रृभ्यः करः अवौ तु मेषोर्णायु-हूडो -रणाः ।
97
॥ ( उणा - ४३५ ) ॥ १ ॥
उरो मेण्टको वृष्णिरेडको रोमशो हुडुः ।। ३४२ ॥ संफाल : शृङ्गिणो भेडः
अव्यतेऽविः " पदिपठि ' ॥ ( उणा - ६०७ ) ॥ इति इस्तत्र ॥ १ ॥ मीनाति