________________
५१२
अभिधानचिन्तामणौ.. न चण्डतेऽचण्डी अकोपनेत्यर्थः, शोणादित्वात् ही, सुखेन क्रियते वो मुरूम ॥१॥
वत्सकामा तु वत्सला ।। ३३७ ॥ . ." वत्सं नेहात् कामयते वत्सलामा ॥१॥ वत्सं लाति वत्सला, वत्सांस्त्यस्या वा सिध्मादित्वाल्लः ॥ २ ॥ ३३७ ॥
चतुस्त्रेहायणी द्वयेकाद हायन्येकादिवर्षिका । :: चतुःशब्दात् त्रिशब्दाच्च हायणी चत्वारस्त्रयश्च हायना वयःप्रमाणमास्यचितुर्हायणी चतुर्वर्षा, त्रिहायणी त्रिवर्षा गौः " संख्यादेायनाद्वयसि " ॥ २॥ ४ ॥ ९ ॥ इति डी “ चतुस्नेहायनस्य वयसि" ॥ २ । ३ । ७४ ॥ इति णत्वम् - १॥ द्विशब्दादेकशब्दाच हायनी द्विहायनी द्विवर्षा ॥१॥ एकहायनी एकवर्षा नौः ॥५॥ एकादीनि वर्षाण्यस्या एकादिवर्षिका । अत्रैकवर्षादयश्चतुर्हायण्यादीनां प्रातिलोम्येन यथासंख्यं पर्याया लभ्यन्ते ॥ १॥
. आपीनभूधः
आप्यायते स्म आपीनं पुंक्लीबलिङ्गः "सूयत्यादि-* ॥४॥२॥ ७० ॥ इति क्तस्य नत्वं "आङोऽन्धूधसोः ॥ ४।१।९३ ॥ इति प्यादेशः ॥१॥ उद्यते गवा, वहति क्षीरमिति वा ऊधः क्लीवलिङ्ग: "छदिवहिभ्यां छन्दोधी च." ॥ ( उणा९५४) ॥ इत्यस् ॥ २॥
गोविट तु गोमयं भूमिलेपनम् ॥ ३३८ ॥ गवां विड् विष्ठा गोविट् ॥ १ ॥ गोः पुरीष गोमयं पुंक्लीबॉलङ्गः “गोः पुरोष" ॥६।२।५० ॥ इति मयट् ॥२॥ भूमिलिप्यतेऽनेन भूमिलपनम् । पवित्रभपि ॥३॥
शुष्क तु तत्र गोग्रन्थिः करीष-छगणे अपि। तत्र गोमये शुष्के उद्वाने गोः पुरीषस्य प्रन्थि!प्रन्थिः ॥ १ ॥ कीर्यतेऽना करीषं पुंक्लीबलिङ्गः "कृतृभ्याम्" ॥ ( उणा-५५३ ) ॥ इतीषः ॥ २ ॥ छाद्यते वहिरनेन छगणं "चिकण-" ॥ (उणा-१९०) ॥ इत्यणे निपात्यते ॥ ३॥
- गवां सर्व गव्यं - सर्व क्षीरादि गोरिदं गवि भवमित्यादिष्वर्येषु वा गव्यम् ॥ १॥
बने गोकुलं गोधनं धनम् ॥ ३३९ ॥ व्रजन्त्यस्मिन् व्रजो गोसंबन्धी समूहः पुंक्लीबलिकोऽयं "गोचरसंचर-१ ॥ ५ ३।१३१॥ इति घे साधुः, तत्र ॥१॥ गवां कुलं गोकुलम् ॥ २ ॥ गाव एक धनमत्र गोधनम् ॥ ३ ॥ धनति धनम् ॥ ४ ॥ ३३९॥