________________
भूमिकाण्डः । " प्रजने गर्भग्रहणे प्रातः कालोऽस्या: कालया ॥ १॥ उपस्रियते वृषेणोपसर्या "वर्योपसर्या-" ॥ ५॥ १।३२ ॥ इति ये साधुः ॥ २ ॥
सुखदोह्या तु सुव्रता ॥ ३३४ ॥ सुखेन दुह्यते सुखदोग्धा शोभनं व्रतमस्याः सुव्रता सुशोलेत्यर्थः ॥ १॥ ३३४ ॥
दुःखदोह्या तु करटा करोति खेदं करटा "दिब्यवि." ॥ (उणा-१४२) ॥ इत्यटः, दुःशालेत्यर्थः ॥१॥
बहुदुग्धा तु वञ्जुला । बहु प्रचुर दुग्धमस्या बहुदुग्धा, वजति वञ्जुला "कुमुलतुमुल-* ॥ (उणा४८७ ) ॥ इति निपात्यते ॥१॥
द्रोणदुग्धा द्रोणदुघा द्रोणपरिमेयं दुग्धमस्या द्रोणदुग्धा ॥ १ ॥ द्रोणं दुग्धे द्रोणदुघा "दुहेर्दुघः ॥ ५।१।१४५ ॥ इति साधुः ॥ २॥
पीनोनी पावरस्तनी ॥ ३३५ ।। पीनमूधोऽस्या: पीनोधी “स्त्रियामूधसो न्" ॥७॥३॥१६९ ॥ इति समासान्तः "ऊनः" ।। २।४।७ ॥ इति ङी ॥ १॥ पावराः स्तना अस्याः पावरस्वनी "असहन विद्यमान-" ॥२॥४॥३८ ॥ इति ङी ॥ २ ॥ ३३५ ॥
पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके । - पीतं दुग्धमस्याः पीतदुग्धा ॥ १॥ धेनुरेव धेनुष्या "हृद्यपद्य-" ॥ ७॥१॥ ११॥ इति ये निपात्यते, आऋणशुद्धेरधमणेन. उत्तमर्णस्य बन्धे स्थापिता ॥ २ ॥
.. नैचिकी तूतमा गोषु
नीचैश्चरति नैचिकी "चरति” ॥ ६।४।१९ ॥ इतीकण “प्रायोऽव्ययस्य" ॥ ७।४।६५ ॥ इत्यन्त्यस्वरादिलोपः ॥ १ ॥
. पलिक्नी बालगींणी ॥ ३३६ ।। • पलति गर्भ गच्छति पलिता सैव पलिक्नी " कः पलितासितात् ॥ ॥ २॥४॥ ३७ ॥ इति ङ्यां साधुः ‘मलिनी बालगर्भिणी' इति माला ॥ १ ॥ ३३६ ॥
समांसमीना तु सा या प्रतिवर्ष विजायते । - समां समां विजायते समांसमीना “समांसमीनाद्यवीन-" ॥ ११॥ १५ ॥ इति ईने निपात्यते ॥ १॥
स्वादचण्डी तु सुकरा