________________
५०१
४ भूमिकाण्डः । " पृषस्य स्कन्धः, वहन्त्यनेन वहः "गोचरसंचर-" ॥ ५॥३॥१३॥ ॥ इति घः ॥१॥ ___अंशकूटं तु ककुदं
अंशयोरुपरिभागे कूटं शिखरमंशकूटम् ॥ १॥ ककते ककुद पुंक्लीबंलिङ्गः "ककेणिद्वा" ॥ ( उणा-२४३) ॥ इत्युदः । ककुत्-ककुदावपि ॥२॥
नैचिकं शिरः। नीचैश्चरति नेचिकम् । 'नैचिकी' इत्यन्ये ॥ १॥ __ . विषाणं कूणिका शृङ्ग
बेवेष्टि विषाणं त्रिलिङ्गः “कृपिविषि-" ॥ (उणा-१९१) ॥ इत्याणक् ॥१॥ कूषयति कूणिः, डयां खार्थे के व कूणिका ॥ २ ॥ शृणाति र “शाई." ॥ (उणा-९६)॥ इति गे निपात्यते, पुंक्लीबलिगः ॥३॥
सास्वा तु गलकम्बलः ॥ ३३० ।। सस्ति स्वपितीव निष्क्रियत्नात् साना "षणित्" ॥ ( उणा-२५९ ) ॥ इति नः॥१॥ गलस्य कम्बल इव लम्बमानवाद् गलकम्बलः ॥ २ ॥ ३३० ॥
गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी। उसाऽन्या रोहिणी शृङ्गिण्यनड्वाएनडुयुषा ॥३३१॥
तम्पा निलिम्पिका तंवा गच्छति गौः पुंजीलिङ्गः ॥१॥ सुरभ्या अपत्यं सौरभेयी ॥ २ ॥ माहाया अपत्यं माहेयी, मयां भवेति वा नद्यादित्वादेयण ॥ ३ ॥ 'माहग् माने' माह्यते माहा ॥ ४ ॥ सुष्टु रभते सुरभिः "पदिपठि-" ॥ (उणा-६०७) ॥ इति इ.आगमस्यानित्यखात् "रभोऽपरीक्षाशवि" ॥ ४।४।१०२॥ इति नागमाभावः ॥५॥ अयंते अर्जुनी ॥ ६ ॥ वसति क्षीरमस्यामुला “ऋज्यजि." ॥ ( उणा-३८८) । इति किद् रः ॥ ७ ॥ न हन्त्यन्या "सिक्यास्याव्य-" ॥ (उणा-३६४) । इति ये निपात्यते ॥ ८ ॥ रोहत्यवश्यं रोहिणी ॥९॥ शृङ्गमस्त्यस्याः शृङ्गिणी, शृङ्गिण्यादयः सामान्या अपि विशेष वर्तन्ते ॥ १० ॥ अनड्वाही अनडुही, अनडुशब्दाद गौरादिपाठसामर्थ्याद् विकल्पेन कृतवाऽऽदेशात् ङी ॥ ११ ॥ १२ ॥ उषत्यशिवमुषा ॥ १३ ॥ ३३॥ ताम्यति तम्पा “ पम्पाशिल्पादयः " ॥ (उणा-३००)। इति निपातनात् पः ॥ १४ ॥ निलिम्पति निलिम्पा " निगवादे नि" ॥ ५॥१॥ ६१ ॥ इति शः, के निलिम्पिका ॥ १५ ॥ जपादित्वात् पस्य वत्वे तवा ॥ १६ ॥
सा तु वर्णैरनेकधा ।