________________
५०८ .
.
अभिधानचिन्तामणौ
युगादीनां तु वोढारो युग्य-प्रासङ्गय-शाकटाः । युगं प्रासङ्गं च वहति युग्यः, प्रासङ्गयः, " वहति रथयुगप्रासङ्गात् " ॥ ७॥ १।२ ॥ इति यः ।। १ ॥२॥ शकटं वहति शाकटः "शकटादण्" ॥ ७ ॥ १॥ ७ ॥३॥
स तु सर्वधुरीणः स्यात् सौ वहति यो धुरम् ।। ३२७ ॥ - सर्वी धुरं वहति सर्वधुरीणः “वामाद्यादेरीनः" ॥ ७ ॥ १ ॥ ४ ॥ १ ॥
तत्र ॥६॥
एकधुरीणकधुरावुभावेकधुरावहे । एका एकस्य वा धूरेकधुरा तां वहति एकधुरीणः एकधुरः "अश्वकादेः" ॥ ७॥ १।५ ॥ इतीनोऽकारश्च प्रत्ययौ ॥ १ ॥२॥
धुरीण-धुर्य-धौरेय-धौरेयक-धुरंधराः ॥ ३२८ ।। . धूर्वहे
धुरं वहति धुरीणः 'परमतमनुमतं स्वमतं भवाते' इति मतान्तरेण ईनः ॥१॥ , “धुरो यैयण्" ॥ ७ । १ । ३ ॥ इति ये धुर्थः ॥ २॥ एयणि धौरेयः ॥ ३ ॥ मतान्तरेण एयकणि धौरेयकः ॥ ४ ॥ धुरां धारयति धुरंधरः "धारेर्धर्च" ॥ ५। १। ११३ ॥ इति खे साधुः ॥ ५ ॥३२८॥ धुरं वहति धूर्वहः, लिहादित्वादच्,
___ अथ गलिर्दष्टवृषः शक्तोऽप्यपूर्वहः। गलति भक्षयत्येव गलिः " पदिपठि-" ।। ( उणा-६०७)॥ इति इः ॥१॥
स्थौरी पृष्ठयः पृष्ठवाह्यः स्थूराणां पश्चाज्जङ्घाभागानामिदं स्थौरं बलं तदस्यास्ति स्थौरी। 'स्थूरी' इत्यन्ये ॥ १ ॥ पृष्ठे साधुः पृष्ठयः ॥ २ ॥ पृष्ठेन वाह्यते पृष्ठवाह्यः ॥ ३ ॥
द्विदन् षोडन् द्वि-षड्दौ ।। ३२९ ॥
द्वौ दन्तावस्य द्विदन् “वयसि दन्तस्य दतृः" ॥ ७ । ३ । १५१ ॥ १ ॥ एवं षड् दन्ता अस्य षोडन् “ एकादशषोडश-" ॥ ३ । २ । ९१ ॥ इति साधुः ॥ २ ॥ ३२९ ॥
वहः स्कन्धः