________________
५०६ अभिधानचिन्तामणौ
अथ ऋषभो वृषभो वृषः ॥ ३२२ ॥ वाडवेयः सौरभेयो भद्रः शक्वर-शाक्वरौ ।
उक्षाऽनड्वान् ककुद्मान् गौर्बलीवर्दश्च शाङ्करः ॥ ३२३ ॥ . . - ऋषति गच्छति ऋषभः ॥ १ ॥ वर्षणात् वृषभः "ऋषिवृषि-" ॥ .. ( उणा- ३३१)॥ इति किदभः ॥ २॥ वर्षति वृषः ॥ ३ ॥ ३२२ ॥ वडवाया वृषो वाडवेयः "वाडवेयो वृषे" ॥ ६ । १ । ८५ ॥ इत्येयण ॥ ४ ॥ सुरभेरपत्यं सौरभेयः “चतुष्पाट्य-:" ।। ६ ।। ८३ ॥ इत्येयण् ॥ ५ ॥ भन्दते . भद्रः॥ ६ ॥ शक्नोति वोढुं शक्वरः “तीवर-" ( उणा- ४४४ ) ॥ इति वरटि साधुः ॥ ७ ॥ शक्वर एव शाक्वरः, प्रज्ञादित्वादण् ॥ ८ ॥ उक्षति मूत्रेण भुवमुक्षा "उक्षितक्षि-" ॥ ( उणा- ९००)॥ इत्यन् ॥ ९ ॥ अनो वहति अनड्वान् “अनसो वहेः क्विप् सश्च डः" ॥ ( उणा- १००६ ) ॥ इति साधुः ॥ १० ॥ ककुदस्यास्ति ककुद्मान् , अादित्वाद् मतोर्वत्वं न भवति ॥ ११ ॥ मच्छतीति गौः पुंस्त्रीलिङ्गः “युगमिभ्याम्-" ॥ (उणा- ८६७) इति डोः ॥१२॥ बलं वर्धयति बलीवर्दः, पृषोदरादित्वात् , बली वृणाति वा ॥ १२ ॥ शङ्करस्यायं शाङ्करः ॥ ४ ॥ ३२३ ॥
उक्षा तु जातो जातोक्षः उत्पन्न उक्षा जातोक्षः "जातमहवृद्धादुक्ष्णः कर्मधारयात्" ॥ ७ । ३ । १५ ॥ इत्यत् समासान्तः ॥ १॥
स्कन्धिकः स्कन्धवाहकः । प्रशस्यः स्कन्धोऽस्त्यस्य स्कन्धिकः ॥ १॥ स्कन्धेन वहति स्कन्धबाहकः ॥३॥
महोक्षः स्यादुक्षतरः - महांश्वासावुक्षा च महोक्षः “जातमहवृद्ध-" ॥ ७३९५ ॥ इत्यत् समासान्तः ॥ १॥ इसित उक्षा उक्षतरः "वत्सोक्षावर्षभ-" ॥ ७ ॥ ३ ॥५१॥ इति तरट् ॥१॥
वृद्धोक्षस्तु जरद्वः ॥ ३२४ ॥ घृद्धश्वासावुक्षा च वृद्धोक्षः "जातमहद्वद्ध-" ॥ ७ । ३ । ९५ ॥ इत्यत् समासान्तः ॥ १॥ जरंश्वासौ गौश्च जरद्वः "गोस्तत्पुरुषात्" ॥ ७॥३। १०५ ॥ इत्यत् समासान्तः ॥ २॥ ३२४ ॥