________________
४ भूमिकाण्डः ।
मयो महाङ्गो वासन्तो द्विककुद् दुर्गलङ्घनः । भूतन उष्टो दाशेरो रवणः कण्टकाशनः ॥ ३२० ॥ दीर्घग्रीवः केलिकीर्णः
५०५
क्रामन्त्यनेन क्रमेलकः “क्रमेरेलकः ॥ ( उणा - ६६.) ॥ क्रमानेलयति क्रमेलस्ततः स्वार्थे को वा ॥ १ ॥ कुलं नाशयति कुलनाशः ॥ २ ॥ शिशोर्नामाऽस्य शि शुनामा ॥ ३ ॥ शलति शलः ॥ ४ ॥ भूरुहान् लेढि भोलिः, पृषोदरादित्वात् ॥५॥ मरुः प्रियोऽस्य मरुप्रियः ॥ ६ ॥ ३१९ ॥ मीनात्यहीन् मयः, 'मयते गच्छतीति वामयः' इत्येके ॥ ७ ॥ महदङ्गमस्य महाङ्गः ॥ ८ ॥ वसन्ते भवो वासन्तः ॥ ९ ॥ द्वे ककुदी अस्य द्विककुद् ॥१०॥ दुर्गे मार्ग लङ्घयन्ति अनेन दुर्गलङ्घनः ॥ ११ ॥ भूतानिहन्ति भूतनः ॥ १२ ॥ उष्यते दह्यते मरौं उष्ट्रः “सूमूखन्युषिभ्यः कित्” ॥ ( उणा - ४४९ ) ॥ इति त्रट् ॥ १३ ॥ दशेरेषु मरुषु भवो दाशेरः || ४ || रौतीत्येवं शीलो रवणः ॥ १५ ॥ कण्टका अशनमस्य कण्टकाशनः ॥ १६॥३२० ॥ दीर्घा ग्रीवाऽस्य दीर्घग्रीवः ॥ १७ ॥ केल्या कीर्यते स्म केलिकीर्णः ॥ १८ ॥ करभस्तु त्रिहायणः ।
"
कीर्यते करभः “कृशृगॄ–” ॥ ( उणा - ३२९ ) ॥ इत्यभः कं शिरो रभत उन्नमयतीति वा ॥१॥ त्रीणि हायनान्यस्य त्रिहायणः “चतुर्ब्रहयवस्य वयसि ” ॥२॥ ३।७४ || इति णत्वम् ॥ १ ॥
स तु शृङ्ङ्खलकः काष्ठमयैः स्यात् पादबन्धनैः ॥ ३२१ ॥
स करभो दारुनिर्मितैः पादबन्धनैर्युक्तः, श्रृङ्खलं बन्धनमस्य शृङ्खलकः " शृङ्खलकः करभे” ॥ ७ । १ । १९१ ॥ इति साधुः ॥ १ ॥ ३२१ ॥
गर्दभस्तु चिरमेही वालेयो रासभः खरः । चक्रीवान् शङ्कुकर्णः
6
गर्दति शब्दायते गर्दभः “कृशृगृ–” ॥ ( उणा - ३२९ ) ॥ इत्यभः ॥ १ ॥ चिरं मेहति चिरमेही ॥ २ ॥ वाडते आप्लवते वालेयः “ गयहृदय - " ॥ ( उणा३७० ) ॥ इति निपात्यते, वालेभ्यो हित इति वा, वाले वलने भवो वा ॥ ३ ॥ रास्यते रासभः “कृशृगृ–” ॥ ( उणा - ३२९ ) ॥ इत्यभः ॥ ४ ॥ खनति खुरैः " जठर-" ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, खं महत् कण्ठविवरमस्यास्तीति वा मध्वादित्वाद् रः, खं शब्दं रातीति वा ॥ ५ ॥ चक्रं मण्डलं मेहनान्तेऽस्य चक्रीवान् “चर्मण्वत्यष्ठीवच्चक्रीवत् - " ॥ २ । १ । ९६ ॥ इति मतौ साधुः ॥ ६ ॥ शङ्काकृती कर्णावस्य शङ्कुकर्णः ॥ ७ ॥
εξε
खरः