________________
५०४ . अभिधानचिन्तामणौ
वक्त्रस्य चर्ममये पट्टे तलमस्त्यस्यास्तलिका ॥१॥ तले सरति साथैते वा तलसारकम् ॥ २॥ ....... - दामाञ्चनं पादपाशः ... दाम्नेव बद्धोऽञ्चत्यनेन दामाञ्चनम् ॥१॥ पादयोः पाशः पादपाशः ॥ २॥
प्रक्षरं प्रखरः समौ ॥ ३१७ ॥ प्रच्छादितः क्षरति चलत्यनेन प्रक्षरं तुरङ्गसन्नाहः "पुनाम्नि" ॥५।३।१३०॥ इति बीहुलकाद् घः ॥१॥ प्रावृतः खरत्यनेन प्रखरः "जठर"-॥ (उणा-४०३)। इत्यरे निपात्यते, प्रखरेति कठोरो वा, आयुधैरभेद्यत्वात् पुंस्ययम् , क्लीबेऽपि वैजयन्ती, यदाह- प्रक्षरं प्रखरोऽस्त्रियाम् ॥ २ ॥३१७॥ . .
चर्मदण्डे कशा...... .. अश्वानां ताडनाय चर्मणो दण्डश्चर्मदण्डस्तत्र ॥ १॥ कशति कशा ॥ २ ॥ {" रश्मौ वल्गाऽवक्षेपणी कुशा।
अश्नुतेऽनया रश्मिः स्त्रीलिङ्ग: "अशो रश्वादिः" ॥ ( उणा-६८८) ॥ इति मिः, तत्र ॥ १॥ वल्गत्यनया वल्गा । वल्ग-वागे अपि ॥ २॥ अवक्षिप्यतेऽनयाऽवक्षेपणी ॥ ३ ॥ कुश्यति कुशा ॥ ४ ॥ . .
पर्याणं तु पल्ययनं परितोऽश्वपृष्ठमेति पर्याणं "कल्याणपर्याणादयः” ॥ ( उणा- १९३ ) ॥ इति साधुः ॥ १ ॥ परितोऽयतेऽनेन पल्ययनं "उपसर्गस्यायौ' ॥ २।३।१०० ॥ इति लत्वम् ॥ २॥
वीतं फल्गु हयद्विपम् ॥ ३१८ ॥ 'वीयतेऽसारतया क्षिप्यते वीतम् , फल्गु असारम् , हयाश्च द्विपाश्च हयद्विपं सेनाङ्गभूतम् ॥ १ ॥ ३१८ ॥
वेसरोऽश्वतरो वेगसरश्च . अजन्त्यनेन वेसरः "मीज्याजि-" ॥ ( उणा- ४३९.) ॥ इति सरः ॥१॥ अश्वेन अश्वायां जातोऽश्वः स गर्दभपितृकतया संजातह्रासोऽश्वतरः "वत्सोक्षा. श्वर्षभाद् हासे पित्" ॥ ७॥३।५१ ॥ इति तरट् ॥२॥ वेगेन सरति वेगसरः ॥३॥ ... अथ क्रमेलकः
कुलनाशः शिशुनामा शलो भोलिमरुप्रियः ।। ३१९ ॥