________________
५०२
अभिधानचिन्तामणौ- ..
याति स्वेच्छया ययुः पुंलिङ्गः "हनिया-” ( उणा-७३३) ॥ इति किदुर्द्वित्वं च ॥ १ ॥ अश्वमेधाय हितोऽश्वमेधीयः ॥ २॥
प्रोथमश्वस्य नासिका ॥ ३०९॥ प्रोथते चलति प्रोथं वृत्तो नासान्तःप्रदेशः "कमिग्रगार्ति-" ॥ ( उणा२२५) इति थः पुंक्लीबलिङ्गोऽयम् ॥ १ ॥ ३०९ ॥
मध्यं कश्यं अश्वस्य मध्यप्रदेशः कशामर्हति कश्यम् , तत्र हि कशाघाताधिकारः, दण्डादित्वाद् यः ॥१॥
निगालस्तु गलोद्देशः निगिलत्यनेन निगालः, गलजत्रुसन्धिः “न्युदो प्रः" ॥ ५। ३ । ७२ ॥ इति घञ् , गलस्य उद्देशः प्रदेशो देवमणेरावर्तस्थानम् ॥ १ ॥
__ खुराः शफाः।
खुरन्ति विलिखन्ति मां खुराः ॥ १॥ शायन्ते तक्ष्यन्ते शफाः पुंक्लीबलिङ्गः "शफकफ-" ॥ ( उणा-३१६ ) ॥ इति फे निपात्यते ॥ २ ॥
अथ पुच्छं वालहस्तो लाङ्गुलं लूम वालधिः ॥ ३१०॥ पवते दंशादीनुत्सारयति पुच्छं पुंक्लीबलिङ्गः “पीपूङो ह्रस्वश्व" ॥ (उणा१२५)॥ इति छक्, पुतौ छादयतीति पृषोदरादित्वाद्वा ॥१॥ वालानां हस्त इव दंशवारणाद् वालहस्तः, प्रशस्ता वाला इति वा ॥ २ ॥ लगति चलति लाङ्लं पुंक्लीबलिङ्गः "दुकूलकुकूल-" ॥ ( उणा-४९१) ॥ इत्यूले निपात्यते ॥ ३ ॥ लूयते लूम क्लीबलिङ्गः “सात्मनात्मन्-" ॥ ( उणा-९१६) इति निपात्यते ॥४॥ वाला धीयन्तेऽस्मिन् वालधिः पुंलिङ्गः ॥ ५ ॥ ३१० ॥
अपावृत्तपरावृत्तलुठितानि तु वेल्लिते। अपावर्तनमपावृत्तम् ॥ १॥ एवं परावृत्तम् ॥ २॥ लोठनम् लुठितम् ॥३॥ बेल्लनं वेल्लितं तत्र ॥ ४॥
धोरितं वल्गितं प्लुतोत्तेजितोत्तेरितानि च ॥ ३११ ॥
गतयः पञ्च धाराख्यास्तुरङ्गाणां क्रमादिमाः । धौरिताद्या वक्ष्यमाणास्तुरङ्गाणां पञ्च गतयः, ध्रियते गतौ स्थाप्यत आभिरिति धाराः, भिदादित्वादङि निपात्यते ॥ १॥३११ ॥