________________
४ भूमिकाण्डः । . ... वोल्लाहस्त्वयमेव स्यात् पाण्डुकेशरवालधिः ॥ ३०५ ॥ अयं त्रियह एव व्योम्नि उल्लङ्घते वोलाहः ॥ १ ॥ ३०५ ॥ . .
उराहस्तु मनाक् पाण्डुः कृष्णजो भवेद् यदि । उरसा आहन्ति उराहः ॥ १ ॥
सुरूहको गर्दभाभः .. ... ... .. सुखेन रोहति सुरूहकः ॥ १ ॥
वोरुखानस्तु पाटलः ॥ ३०६॥.... . वैरिणः खनति वोरुखानः ॥ १॥ ३०६ ॥
कुलाहस्तु मनाक् पीतः कृष्णः स्याद्यदि जानुनि । कुलमाजिहीते कुलाहः ॥ १॥
उकनाहः पीतरक्तच्छायः उच्चैनह्यते उकनाहः ॥ १॥
स एव तु क्वचित् ॥ ३०७॥
कृष्णरक्तच्छविः प्रोक्तः स एव उकनाहः ॥ ३०७ ॥ कृष्णरक्तच्छायः सन् क्वचिदुच्यते ॥ १॥
शोणः कोकनदच्छविः । शोणः शोणवर्णः ॥ १ ॥
हरिकः पीतहरितच्छायः स एव हालकः ॥ ३०८॥ हरिरेव हरिकः ॥ १॥ हलति क्षमा हालकः ॥ २ ॥ ३०८ ॥
पङ्गुलः सितकाचाभः पगन लाति पङ्गुलः ॥१॥ .. हलाहश्चित्रितो हयः। ..
चित्रितो कळूरवर्णो हलवदाहन्ति हलाहः ॥ १॥ खोङ्गाहादयः शब्दा दे. शीप्रायाः । व्युत्पत्तिस्त्वेषां वर्णानुपूर्वीनिश्चयार्थम् ।
शेषश्चात्रमल्लिकाक्षः सितैर्ने त्रैः स्याद् वाजीन्द्रायुधोऽसितैः । ककुदी ककुदावर्ती निर्मुक्तस्त्विन्द्रवृद्धिकः ॥ . ययुरश्वोऽश्वमेधीयः