________________
४९८
अभिधानचिन्तामणौ
वीतं तु तद्वयम् ॥ २९७ ॥
तद् द्वयं यातं यतं च, अजन्ति प्रेरयन्ति अस्मिन् वीतम्, विशिष्टमितं गम
नमत्र वा ॥ १ ॥ २९७ ॥
कक्ष्या दूष्या वरत्रा स्यात्
कक्षायां मध्यप्रदेशे भवा कक्ष्या ॥ १ ॥ दूष्यते दूयतेऽनया दूष्या, बाहुलकात् करणेऽपि ध्यण् ॥ २॥ वियतेऽनया वरत्रा मध्यबन्धनी चर्मरज्जुः ॥३॥
कण्ठबन्धः कलापकः ।
कण्ठो बध्यतेऽनेन कण्ठबन्धः ॥ १॥ कल्प्यते कलापः, के कलापकः, कलामाप्नोतीति वा ॥ २ ॥
घोट कस्तुरगस्तार्क्ष्यस्तुरङ्गोऽश्वस्तुरङ्गमः ॥ २९८ ॥ गन्धर्वोsa सप्तिवती वाहो वाजी हयो हरिः ।
घोटते भूमौ परिवर्तते घोटकः ॥ १ ॥ तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः, तुरङ्गमः “नाम्नो गमः खड्डौ - " ॥ ५ । १ । १३१ ॥ इति साधवः ॥२॥ ॥ ३ ॥ ४ ॥ तृक्षस्यापत्यं तार्क्ष्यः ॥ ५ ॥ अश्नुतेऽध्वानमश्वः "लटिखटि - " ॥ ( उणा - ५०५ ) ॥ इति वः ॥ ६ ॥ २९९ ॥ गन्ध्यतेऽर्ध्यन्ते गन्धर्वः "गन्धेरर्चान्तिः " ॥ ( उणा - ५०८ ) इति वः ॥ ७ ॥ इयति अर्वा "स्नामदिपदि - " ॥ ( उणा- ९०४) ॥ इति वन् ॥ ८ ॥ सपति समवैति सप्तिः “प्लुज्ञायजि - " ॥ ( उणा - ६४६ ) ॥ इति तिः ॥ ९ ॥ वेति गच्छति वीतिः "हमुषि - " ॥ ( उणा - ६५१ ॥ इति बहुवचनात् कित् तिः, विशिष्टा इतिरस्येति वा ॥ १० ॥ वाह्यते वाहः ॥ ११ ॥ वंजत्यवश्यं वाजी, वाजो वेगोऽस्त्यस्य वा ॥१२॥ हयति हिनोति वा हयः ॥ १३ ॥ हरति देशान्तरं प्रापयति हरिः ॥ १४ ॥ एते पुंलिङ्गाः ॥
शेषश्चात्र -
अश्वे तु क्रमणः कुण्डी प्रोथी हेषी प्रकीर्णकः । पालकः परुलः किण्वी कुटरः सिंहविक्रमः ॥ माषाशी केसरी हंसो मुहुर्भुग् ग्रहभोजनः । वासुदेवः शालिहोत्रो लक्ष्मीपुत्रा मरुद्रथः । चामयैकशफोऽपि स्यात् ।
वडवाऽश्वा प्रसूर्वामी
'as आग्रहणे' सौत्रः, वडति गर्भ वडवा “वडिवटि - " ॥ ( उणा