________________
४ भूमिकाण्डः ।
४९७
हिञ्जीरश्च पादपाशः
I
शृणोति बन्धेन शृङ्खलः त्रिलिङ्गः “श्रो नोन्तो ह्रस्वश्व" ॥ ( उणा - ४९८ ) ॥ इति खलः ॥ १ ॥ निगल्यते बध्यतेऽनेनेति निगडः । निगलोsपि ॥ २ ॥ अन्दति बध्नात्यन्दूः ‘“कृषिचमि–” ॥ ( उणा - ८२९ ) ॥ इत्यूः, स्वार्थे केऽन्दुकः "ङयादीदूतः के” ॥ २|४|१०४ ॥ इति ह्रस्वः || ३ || हिनस्ति हिञ्जीरः "जम्बीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते । निगडादयः पुंक्लीबलिङ्गाः ॥ ४ ॥ हस्तिनः पादस्य पाशो बन्धनं पादपाशः ॥ ५ ॥
वारिस्तु गजबन्धभूः
वार्यतेऽनया वारिः स्त्रीलिङ्गः "स्वरेभ्य इः " ॥ ( उणा - ६०६ ) ॥ गजानां बन्धनाय ग्रहणाय भूर्गर्ता गजबन्धभूः ॥ १ ॥ २९५ ॥
त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ।
त्रयः पादा अस्यां त्रिपदी गात्रयोरिति द्वयोरग्रजङ्घयोः, एकस्मिन्नपरे इति पश्चिमजङ्घायां च गजस्य बन्धनमित्यर्थः ॥ १ ॥
तोत्रं वेणुकं
तुद्यतेऽनेन तोत्रं "नीदाम्बू - " ॥ ५।२।८८ ॥ इति त्रट् ॥ १ ॥ वेणुमयं वेणुक्रम् ॥ २ ॥
आलानं बन्धस्तम्भः
आलीयते बध्यतेऽस्मिन्नालानम्, गजस्य बन्धनाय स्तम्भो बन्धस्तम्भः ॥ १ ॥ अङ्कुशः सृणिः ॥ २९६ ॥
अङ्कते दम्यतेऽनेन अङ्कुशः पुंक्कीबलिङ्गः " मस्ज्यङ्किभ्याम् -” ॥ ( उणा५३८ ) ॥ इत्युशः ॥ १ ॥ सरत्यनया सृणिः पुंस्त्रीलिङ्ग: "ऋतूटसृकु - " ॥ ( उणा - ६३५ ) ॥ इति कित् णिः ॥ २ ॥ २९६ ॥
अपष्ठं त्वङ्कुशस्याग्रं
अपकृष्टं तिष्ठत्यपष्ठं "गोऽम्बाम्ब - " ॥ २|३ | ३० ॥ इति षत्वम् ॥ १ ॥
यातमङ्कुशवारणम् ।
यात्यनेन यातं, यततेऽनेन गन्तुमिति वा अङ्कुशेन वारणम् ॥ १ ॥ निपादिनां पादकर्म तं
पादयोः कर्म पादसंज्ञा यमनं यतम् ॥ १ ॥