________________
४ भूमिकाण्डः ।
अस्य करस्याप्रभागः पुष्यत्यनेन पुष्करम्, पुष्करसदृशं वा ॥ १ ॥ अङ्गुलिः कर्णिका
गजस्याङ्गुलिः, किरत्यनया कर्णिका " कुशिक - " ॥ ( उणा - ४५ ) ॥ इतीके निपात्यते, कर्णिकेव वा कर्णिका ॥ १ ॥
दन्तौ विषाणौ
हस्तिनो दन्तौ, वेंवेष्टि आभ्यां विषाणौ त्रिलिङ्गः " कृपिविषि-” ॥ ( उणा१९१ ) ॥ इत्याणक ॥ १ ॥
स्कन्ध आसनम् ॥ २९० ॥
हस्तिनः स्कन्धः, आस्यतेऽस्मिन्नासनम् ॥ १ ॥ २९.० ॥
४९५
कर्णमूलं चूलिका स्यात्
गजस्य कर्णमूलं चोद्यते पार्श्वगमनेऽङ्कुशेनास्यां चूलिका, भिदादिनिपातनादङ्, ततः स्वार्थे कः ॥ १ ॥
ईषिका त्वक्षिकूटकम् ।
ईषा लाङ्गलकीलिकेव ईषिका ॥ १ ॥ अपाङ्गदेशो निर्याणं
निर्यात्यश्रु अनेन निर्याणम् ॥ १ ॥
गण्डस्तु करटः कटः ॥ २९९ ॥
करोति मदं करटः "दिव्यवि - " ॥ ( उणा - १४२ ) ॥ इत्यटः ॥ १ ॥ कति वर्षति मदं कटः ॥ २ ॥ २९१ ॥
अवग्रहो ललाटं स्यात् अवगृह्यतेऽङ्कुशेनावग्रहः ॥ १ ॥ २ ॥
आरक्षः कुम्भयोरधः ।
आरक्ष्यते आरक्षः ॥ १ ॥
कुम्भौ तु शिरसः पिण्डौ
कुम्भाकृती मांसपिण्डौ कुम्भौ ॥ १ ॥
कुम्भयोरन्तरं विदुः ॥ २९२ ॥ वेत्ति संज्ञामस्मादङ्कुशस्थानाद् विदुः, यत् पालकाप्यः