________________
४९४
अभिधानचिन्तामणी- .. विविधमालमनर्थोऽस्माद् व्यालः ॥ १ ॥
गम्भीरवेद्यवमताङ्कुशः। गाम्भीर्येण वेदयति गम्भीरवेदी, यदाहुः- . "त्वगभेदात् शोणितश्रावादामांसं व्यथनादपि ।
संज्ञा न लभते यस्तु गजो गम्भीरवेद्यसौ ॥१॥" ॥१॥ अवमतमवगणितमङ्कुशमेनन अवमताङ्कुशः ॥ २ ॥
राजवाह्यस्तूपवाह्यः राज्ञा बाह्यते आरोहणयोग्यत्वाद् राजवाह्यः ॥ १॥उप समीपे वाह्यते उपवाह्यः । औपवाय इत्यन्ये ॥ २ ॥
सन्नाद्यः समरोचितः ॥ २८८ ॥ संनद्यते संनाह्यः, सन्नाहे साधुरिति वा ॥ १ ॥ समरोचितः समामयोग्यः ॥२॥ २८ ॥
उदग्रदन्नीषादन्तः उदनौ दीर्घो दन्तावस्य उदप्रदन् “वामान्त-" ॥७।३ । १५४ ॥ इति दन्तस्थ दतः ॥ १॥ ईषाकारौ दन्तावस्य ईषादन्तः ॥ २॥
बहूनां घटना घटा। बहूनां गजानां घटना रचना घट्यते घटा "षितोऽङ्" ॥ ५॥३। १०७ ॥१॥
मदो दानं प्रवृत्तिश्च माद्यत्यस्माद् मदः "व्यधजप-" ॥ ५।३।४७ ॥ इत्यल् , मदयतीति वा ॥१॥ यति खण्डयत्यनेन दानम् ॥ २ ॥ प्रवर्ततेऽनया प्रवृत्तिः ॥ ३ ॥
वमथुः करशीकरः ॥ २८९ ॥ वम्यते वमथुः पुंसि, "द्वितोऽथुः" ॥ ५।३।८३ ॥ इत्यर्थः ॥ १॥ करस्य शीकरोऽम्बुकणः करशीकरः ॥ २ ॥ २८९ ॥
हस्तिनासा करः शुण्डा हस्तः हस्तिनो नासा हस्तिनासा ॥ १॥ करोति, किरत्यनेन वा करः ॥ २ ॥ शुनत्यनया शुण्डा "कुगुहु-" ॥ ( उणा- १७०)॥ इति कित् डः ॥ ३ ॥ हस्तः, हस्तक्रियाकारित्वात् ॥ ४ ॥
अगं त्वस्य पुष्करम् ।