________________
४ भूमिकाण्डः ।
४९३ पञ्चवर्षों गजो बालः बलति बालः ॥ १॥
स्यात् पोतो दशवर्षकः ॥ २८५ ॥ पूयते पुनाति वा पोतः ॥ १ ॥ २८५ ॥
विको विंशतिवर्षः स्यात् वितेऽवयवान् विकः " विचिपुषि" ॥ ( उणा- २२) ॥ इति कित् कः, पिक्कोऽपि ॥ १ ॥
कलभस्त्रिंशदब्दकः । कल्यते कलभः पुंक्कीबलिङ्गः “कृशृग-" ॥ (उणा- ३२९ ) ॥ इत्यभः, कलो भाति, कं लभते वा ॥ १ ॥
यूथनाथो यूथपतिः स्पष्टम् ॥१॥ ___ मत्ते प्रभिन्न-गर्जितौ ॥ २८६ ॥
माद्यति स्म मत्तस्तत्र ॥ १ ॥ प्रभिद्यते स्म गण्डपाल्यां प्रभिन्नः ॥२॥ गर्जा संजाताऽस्य गर्जितः ॥ ३ ॥ २८६ ॥ .
मदोत्कटो मदकलः - मदेन दानाम्बुना उद्भिनकटो मदोत्कटः ॥ १॥ मदेन कलो मनोज्ञो मदकलः ॥२॥
समावुद्वान्त-निर्मदा उद्वमाते स्म उद्वान्तः ॥ १ ॥ निर्गतो मदोऽस्य निर्मदः ॥ २ ॥
सज्जितः कल्पितः • युद्धाय सज्ज्यते प्रगुणीक्रियते स्म सज्जितः ॥ १ ॥ कल्प्यते स्म . कल्पितः ॥ २ ॥
तिर्यग्घाती परिणतो गजः ॥२८७ ॥ तिर्यग्घातीति तिर्यग् दत्तप्रहारः, परितो नमति स्म परिणतः ॥ १॥ ॥ २८७ ॥
_ व्यालो दुष्टगजः